पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू५०० मे १५ ] पर्छ मण्डलम् २१६६ मन्नाः प्रयमा तृतीयायें। मन्त्रैः | कविशस्ताः मन्यैरपि मेधाविमिर्नित्यं स्तुताः अवन्तु पारुयन्तु ॥११॥ धेट० अपि च शस्माकम् स्तुती: अहिर्बुध्न्यः शृणोद, तथा 'एकपात्' अजः पृथिवी समुद्रः च। विश्वे च देवाः सत्यस्य चर्चेगितारः हूयमानाः स्तुताः मन्त्रैः पूजिताः कविभिः शस्ताः रक्षन्तु ॥ १४ ॥ ए॒त्रा नपा॑तो`मम॒ तस्य॑ धीभिर्भरजा अ॒भ्य॑च॒न्त्य॒र्कैः । मा हु॒तासो वस॒वोऽष्ट॑ष्टा॒ विश्वे॑ स्तु॒तास भृता यजत्राः ॥ १५ ॥ ए॒त्र । नपा॑तः । मम॑ । तस्य॑ | धीभिः । स॒रव्ऽवजाः । अ॒भि । अच॑न्ति॒ । अ॒र्कैः । माः । ह॒तास॑ः । चस॑वः । अधृ॑ष्टाः । वि॒िश्वे॑ । स्तु॒तास॑ः । भू॒त॒ । य॒ज॒त्रः ॥ १५ ॥ स्कन्द० एवमत्रापि सहयादयः स्तूयन्ते सर्वे वा देवाः । एव एवमुक्तेन प्रकारेण नपातः पौवाः मम तस्य तादाद मोग्यार्थसम्बन्धो यच्छन्दोऽध्याहार्यः । योऽहं युष्मान् अस्ताविषम् तस्य मम धीभिः स्वाभिः प्रज्ञाभिः भरद्वाजाः भरद्वाजस्याऽन्वयजाताः अभि अर्चन्ति अभिष्टुवन्ति अर्कैः मन्त्रैः । न च केवलाः पौत्रा एव । किं तर्हि । माः स्त्रियोऽपि मम सर्वसम्वन्ध्यु- पेतोऽहं सौमीत्यर्थः । एबंध शाखा हुतासः इयवेरेवतत् सम्प्रसारणस्य दस्वत्वम् । आहूताः सन्तः वरावः । प्रत्यक्षकृतोऽयं मन्त्रः, न च वसव इत्यादीन्यामन्त्रितानि अतो यत्तच्छन्दावध्याहत्यैकवाक्यतां नेपानि ये यूपं वसवः प्रशस्याः धनवन्तो वा अपृष्टाः अनभि- भूताश्च केनचित् विश्वे सर्वे स्तुत्तासः भूत सम्यक् तुता भक्त अस्मरस्तुत्या परितुष्यतेस्मधंः । हे यजत्राः1-यष्टण्याः! ॥ शकृते अहिर्बुध्न्यादयः दहुवचननिर्देशाद्वा सर्वे देवाः ॥ १५ ॥ घेङ्कट० एवम् तस्य मम पुत्राः कर्मभि भरद्वाजकुलमाः मन्त्रैश्च देवान् राभि अर्चन्ति । द्वाः देवपरम्मः हुवाः बसवः च शत्रुभिरनारा दिये च देवाः स्तुताः भवत हे षष्टम्याः! इति ॥ १५ ॥ इति चतुर्थाष्टकं अष्टाध्याये दरामो बर्गः ॥ [ ५१ ] 'ऋजिवा भारद्वाज ऋषिः। विश्वे देवा देवता विष्णुप्रादः ग्रयोदश्यायास्तिस्त्र उष्णिः षोडनुष्टुप् उदु॒ त्यच्चक्षुर्महि॑ मि॒त्रयो॒रॉ एति॑ प्रि॒यं चरु॑णय॒ोरद॑ब्धम् । ऋ॒तस्य॒ शुचि॑ दर्शतमनकं॑ रु॒क्मो न दि॒व उदि॑ता व्य॑यौत् ॥ १ ॥ उत् । ऊ॒ इति॑ । स्पत् । चक्षु॑ः । महि॑ । मि॒त्रयः । आ । एते॑ । प्रि॒यम् । वरु॑णयोः । अद॑ब्धम् । ऋ॒तस्यै । शुचि॑ । द॒र्शतम् । अनी॑कम् । रु॒क्मः । न । दि॒वः । उता | षि | अ॒ौत् ॥ १ ॥ स्फन्द० 'उद्श्रा एति' अध्वंम् | उदेतीपर्यः । मिनयोः प्रियम् वरुणयोः समापि मिश्रावण परस्परसहयोगापेक्षम् अविवयनम् । मियय प्रियं वरणस्य चैत्यर्थः । प्रदर्शनाथ घाड ३.३... 1. एकपाशद मो. ४. मोरेदमूको ५ ०२७१ २२. वाहानाचा मुरियन मूको, एर्प ६०६ माहित मूको.