पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

देसभाष्ये [ अ४, ८, ८. । 'यहुत्ववन्ति वा महान्ति' बहूनि वेत्यर्थः । कानि । सामर्थ्याच्छयुवृन्दानि | रेजन्ते 'भ्यसते रेंजते इति भयवेपत्नयोः” ( मा ३,२१ ) | अस्मान् इन्तुं मरुत आगच्छन्तीति मन्यमानाति बिभ्यति । अथवा भूमा महान्ति बहूनि वा ध्वजामाणि | तानि रेजन्ते कम्पन्ते ३ पदकारास्तु भूम इति हूस्वकरणात क्रियाविशेषणम् इदम् एकवचनान्तमिति सम्यन्ते । तत्र स्वापिंक इमनिद् मष्टव्यः | बहु रेजन्त इत्यर्थः । छ । अध्वनि 'अध्वा' ( निघ १,३) इत्यन्तरिक्षनाम । अस्य रेजन्त इत्येतेन वा सम्बन्धः याथ इत्येतेन' वा अन्तरिक्षे रेजन्ते अन्तरिले वा यदा याथेति । कोशि | प्रदिके शुद्धोऽपि विचित्र विपूर्वायें द्रष्टव्यः प्रकर्षेण विविक्ते । शुचौ वा विस्तीर्णे वेत्यर्थः ॥ ५ ॥ । २१६४ चेङ्कट० सद्गच्छते येषु रुवस्य पत्ती मरुतां माता प्रिम् देवी सचते व यान् पूष अभ्यर्थयज्वा भ्यर्थन् यजतीति श्रुत्वा हयम् मरुतः यदा गच्छथ, वदा भूमयः कम्पत्ते मार्गे भवद्भिः प्रविते । मार्गस्य प्रवेको वनस्पतीनां पृथग्भावः ॥ ५ ॥ " इति चतुर्थाष्टके अष्टमाध्याये अष्टमी वर्गः ॥ अ॒भि त्यं॑ वी॒रं गित्रे॑णसम॒र्चेन्द्रं॒ ब्रह्म॑णा जरत॒नैवे॑न । श्रव॒दिद्ध्व॒ष्टुप॑ च॒ स्तवा॑नो॒ रासद् चा उप॑ म॒हो गृ॑णानः ॥ ६॥ अ॒भि । त्यम् । वी॒रम् । गिर्वणम् । अर्च | इन्द्र॑म् | ब्रह्म॑णा । ज॒रितः | नवैन । श्नर्म॑त् । इत् । हव॑म् । उप॑ 1 च॒ ॥ स्तनः । रात॑त् | बाजा॑न् । उप॑ म॒इः ॥ शृ॒णानः ॥ ६ ॥ स्कन्द० इन्द्रोऽत्र स्तूयते । त्यम् तम् बीरम् १९विक्रान्तम् सम् गर्भिः स्तुतिभिरसंभजनीयं ॥ स्तुतीनां घा" सम्मकारम् इन्द्रम् अभि अर्च अभिष्टुहि आरमन एवायसन्तरात्मनः वैषः । भक्षणा" स्तुविलक्षणेन हे जरितः स्तोतः ! नवेन अन्यैः स्तोतृभिरकृतपूर्वेण यः किं करोति । उच्यते। धवदिवच मिति सच्छब्दुतेर्यच्छन्दोऽध्याहार्थः । इद इति पदपूरणः । खशब्दः समुच्यत्रे । रालद इत्येतद्रेक्षश्च समुच्चयः । यः उप अवत् शृणोति व हवम् श्राद्धानम् स्तवानः स्तूयमानः उप रासद ददाति च बाजान "अनानि महः महान्ति शृणानः स्तूयमानः?* ॥ ६ ॥ पेङ्कट० अभि अर्चसम्बोरम गोनीयम् इन्द्रम् अह्मणा हे स्रोतः[ नदेन । उप शृणोतु ज्ञानम् स्तूप्रमानः | उप प्रयच्छतु महान्ति बानि शस्यमानः ॥ ६ ॥ ओमान॑मापो मानुषी॒रसृ॑क्त॒॒ धात॑ लो॒काय॒ तन॑याय॒ शं योः । यूयं हि प्ठा भि॒पनो॑ मा॒ातृत॑मा॒ा विश्व॑स्य स्थानुर्जग॑तो जानि॑त्रीः ॥ ७ ॥ १-१. ज्यावेन भूको. ४. टेबलं • - १. मदुत्ववति स्वान्म मूको. २-२. अगसहक्ति मृको वन्दरिको ५०५ विधिविपूर्वीयें मूको. ६. भूको ७.छ. ८. ते मूको. १. एक प्रायः १०- १०. जारित भूको 11-11. विप्रिमिरसँग मो. १२.१३. मूफ़ो. १४-१४ उच्यते मिति मुको. ३५०१५ समुध्ययायोपशुणोति गुफो. १६. वानको १०-१७. भज्ञानिमस्को. १८. कब को