पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८, मैं १ ] गण्डलैम् तिलमान्ने भिद्यमाने पुनश्राधीयते पदम् 'स मूक्ष्मः शक्यते शाहूं नाप्रज्ञैरिति निर्णयः ॥ १२ ॥ 'पुनान ईन्दुवा भैरसोग द्विवश थि पुनरागसमर्धचे पुनश्श्राधीयते पदम् ॥ १३ ॥ आय योजना कार्यात् वसूनि पुष्यसि । द्विबहस रमि तस्मात् पुनानोऽस्मभ्यमाभर ॥ १९ ॥ जिघृक्षितो यथाऽन्तः स्वाइपको विक्षितमानलः । सन्दिाधे सभा काक: शाकल्पोऽवदितस्तथा ॥ १ ॥ पूरणेविति वक्तव्यम् अध्यायादिषु दर्शितम् । वसुर्थेऽस्माभिराष्टके ॥ १६ ॥ इति ॥ व्युत्पत्यर्थं बहूद्द्यान [BC] 'शंयुबारपत्मः ( शृणपाणिः ) ऋषिः । साधानां दशामाम् निर्देवता एकादश्यादि- मतदश्यन्वानां मरुत प्रयोदश्यादीनां तिसूर्णा लिनका इन्द्रादयो या पोडश्यादीनां तसृर्णा धूपा, विंश्यादीनां पृश्नि, द्वाविंश्या द्यावाभूमो था | प्रगाथहन्द ( प्रथमा तृतीया चवी, द्वितीया चतुर्थी व सतोबृद्दती, पञ्चमी वृद्धती, पष्टी महाससोबृहती, सप्तमी महावृहती, अष्टमी महासतो बृहको नवमी बृहती, दशमी सतोबृहसी, एकादशी ककुप्, द्वादशी सतोबृद्धी ) प्रयोदश्यष्टादश्यी पुरक चतुर्दश्येकोनविंशीविंश्यो बृहत्या, पञ्चदशी अतिभगती, पोटशी कप, रुहदशी सतोती, एकविंशी महाबृद्दती ययमध्या, द्वाविंशी अनुष्टुप् । य॒ज्ञाय॑ज्ञा चो अ॒ग्नये॑ वि॒राणि॑रा च॒ दध॑से । अम॑ व॒यम॒मृते॑ जा॒तवे॑दसं॑ प्रि॒यं मि॒त्रं न शँसिपम् ॥ १ ॥ य॒ज्ञाऽय॑ज्ञा । व॒ः॥ अ॒ग्नये॑ । वि॒रागरा च॒ दक्ष॑रो । शऽप्ने॑ । व॒यम् । अ॒मृत॑ग् ॥ जा॒तऽवे॑दसग । प्रि॒यम् । मि॒त्रम् । न 1 श॑ति॒षम् ॥ १ ॥ स्फन्द्र० एतत्सूक्तमपि च श्रृषैर्भरद्वाजत्या ११. सपू दिल लपे "न्यः कम ५. यको सएपं. ८.८. नास्ति मूको. ०२६७** १. नात्रा कल. ३. ९,१००,० ६. कामकर्म काम वि २१३७ ( 'दशादितोऽमेतृणपाणिस्म' ( बृदै ५, ११३ ) । ४. "डतः वि एपे ७. "अस्तवम