पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७, मै २९] पठं मण्डलम् 'अस्मार्के स्वभूताम् हव्यदातिम् इचिनक्रियाम् जुषाणः सेवमानः | इविदोनेन सम्प्रदामतां प्रतिपद्यमान इत्यर्थः । हे देव! दानादिगुण! रथ! प्रति हव्या गृभाय प्रतिगृहाण इमानि हपि ॥ २८ ॥ · पेट० ●●● ... PYD 401 ... ॥ २८ ॥ ( उप॑ स्त्रासय पृथि॒वीमत द्यां पु॑रु॒त्रा ते॑ मनु विष्टि॑तं॒ जग॑त् । स दु॑न्दु॒भे स॒जूरिन्द्रे॑ण दे॒धैर्द्धराद् दवी॑यो॒ो अप॑ सेषु॒ शत्रून् ॥ २९ ॥ 1 उप॑ । श्वा॒स॒य॒ । पृ॒थि॒त्रग । उ॒त । द्याम् | पुरु॒ऽन्ना | ते मनुताम् । विऽस्थितम् । जग॑त् । • सः 1 दुन्दु॒भे । स॒ऽजू । इन्द्रे॑ण । दे॒वै । दु॒रात् । दवी॑यः । अप॑ मे॒ध॒ ॥ शत्रून् ॥२९॥ स्क० "परस्तृचो दुन्दुभेर्वेदितन्यः" । परस्य नृचस्व अर्धतृतीयानाम् ऋचाम् दुन्दुभिर्देववेत्यर्थः प श्वामय उपेत्येष आद: स्याने श्वसतिरन्य प्राणार्थ सुव इवस माणने इति पदार्थोपधावक । । सुपाड़ | इइ तु सामर्थ्यात् पूरणार्थः माइस्य केन। सामर्थ्याद स्वैन शब्देन किम् | पृथिवीम् उत यामू दिवमपि । अथवा 'श्वसतिबंधकर्मा आघातय स्वशध्देन द्यावापृथियौ । सान्त शब्दं कुरु यावन्तं सम्प्राप्य उभे छायापृथिग्यौ आइन्येते*। उसे अपि द्यावान्त्रीत्यर्थ एवं च कृतवति त्वयि पुरना नायं बहुधाशब्दसमानराधों भवति तत्र ग्रामस्यषस्याऽभावात् । किं वा । 'देवमनुष्यपुरुषपुरमर्त्येभ्यो द्वितीयासप्तम्योर्बहुलम् (१५,४,५६ ) [इति सप्तम्पाना-प्रत्ययः । विष्टितमित्यनेन चास्य सम्बन्धः । पुरुषु बहुषु प्रदेशेषु विष्टितम् विविधं स्थितम् । कम्। सामर्थ्यात् शब्दम् । कस्य । ते तव मनुताम् मनु योधने बुध्यतान् । शृणोत्विरयर्थः कः | उच्यते । जगत् । सर्वम् " जङ्गमं प्राणिजातगित्यर्थः । केथितु - विद्धितशब्दः स्थावरपचनः जगदिस्रोत समुच्चीयते । स्थावरं जगमंच अभ्यताम् इत्येवं व्याचक्षत स्थावर शब्द- बोधाऽसम्भवात् । सः ब्रुन्दुभे! तच्छदाद् योग्याधसम्बन्धो पन्दोऽध्याहार्यः । य एवमुफ़ोऽसि स दे दुन्दुभे! सजूः सम्प्रीयमाण इन्द्रेण देवैः सहयोगलक्षणपा तृतीया । इन्द्रेण च दुवैश्व सह दूराद दयोमः दूरतरम् 'अप सेघ घर्गितिकर्मा | सामर्थ्याचारततिपयर्थः । अपगमय । नाशय अरमच्छत्रून् । तथा नद् यथा शब्दं श्रुत्वाऽस्मच्छरवो दूराद् दूरतरं नश्यन्तीत्यः ॥ २९ ॥ वेङ्कट० श्वाससध्शप्रतिशवं कारय पृथिवीम् अपि च द्याम् । बहुषु देशेषु श्वाम् जानातु इतस्ततः स्थितम् जगत्। सः स्वम् दुन्दुभे! सहितः इन्द्रेण देवैः घ दूरात दूरवरम् अप सेप मच्छन् ॥ २९ ॥ आ क्र॑न्य॒ बल॒मोजौ न आ धा निः ष्ट॑निहि दुरि॒ता बाध॑मानः । अप॑ प्रोथ दुन्दुभे दु॒च्छ॒ना॑ ए॒त इन्द्र॑स्य म॒ष्टर॑सि वी॒ळय॑स्व ॥ ३० ॥ २. नारित सूको. ३३. इन्वर्यः वर्धवीयानाम् ६-६- *नमवमापताय सूफो. ७. ते मुफो. सप्तम्यास्त प्रत्ययः मूको. 11. मनु १०-१० 1-1. परं-दुन्दुभेवेंदतन्मन् शूको, चाम् मूको ४-४, नास्यि मूको. ५. या मूको. ८. मुफो ९.९. नाय |... प्रत्यय मूको. मूको. १२ तमूको १३. स्लोक मूको.