पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सु४७ मे २३ ] पेठ मण्डसेम् जिल्ला घारशिखान् राजा प्रस्तोकस्साञ्ज्यो, मृधे । भरद्वाजाय गुरवे विविधा दक्षिणा ददौ || । वयु चादाय निर्मच्छनिन्द्रं पथि "ददर्श वाभितुष्टाव भरद्वाजः यहच्छया । शतकम् ॥ ऋपेट्वा विभूर्ति तो गर्न पप्रच्छ इमदा कतमो राजा धममेतद् ददाविति ॥ युष्मभ्यं अभविस्तरतो ग यो मस्मे यद् ददौ वसु । ॠग्भि-:, चतघमिः सर्वं तदिन्द्राय न्यवेदयत्" || शौनकोऽध्याइ- सायश्चायमानय भरद्वाजाय यक् वसु । `ददतुः 'तदकीर्तयद् द्वयॊः अस्त्रोक इत्यूचा ॥ ( इ. वृदे ५,१३९-१४० ) इति । मस्तोक इति दिवोदासस्यैव द्वितीय नामधेयम् । गुणखो वाऽभिधानम् । प्रकर्षेण खोका. शत्रयो } 1 el यस्य सः प्रस्तोकः दिवोदास इति । इत् नु भद्रणी राधसस्ते इति तेशब्द पठान्तः प्रस्तोक इत्येतस्य विशेषणम्, न राघसः ॥ प्रस्तोकः ते राव स्वभूतः हे इन्द्र 'राधसः धनस्य दश कोशयौः कोशान् "दश कलशान् दश" वाजिनः अवान् अदात् दत्तवान् । किम् एतावदेव । न । किं सर्हि । द्विनोदासात् अतिथिग्वस्य अतिथीन् प्रति परिचर्यथा निरर्व गतस्य तस्य यत् राधः अन्यदपि पन यच शाम्बरम् आरम् शम्बरनाम्नोऽसुरस्य एवं तं हत्वा " त्वया दिवोदासाय यद् दत्त तद् उभयम् प्रति अप्रभोष्ण प्रतिगृहीतवन्तो वयम् | यच अस्म स्वमेव यत्र शम्बरम् इत्या स्वया दत्तम् सद् उभयमपि दिवोदासावहित चयमित्यर्थ | यच पित्रा भरद्वाजेन प्रतिगृहोनं सत् पितृधनं पुन्नस्यैवेति गर्ग आत्मति ध्यपदिशति ॥ २२ ॥ घेङ्कट० प्रस्तोको बहुधनम् भरद्वाजेभ्य प्रददौ दायगृहं प्रति गच्छत् गर्ग:सद्धनम् इन्द्राय श्वसृभिः कथयति । प्रस्तोकः एव क्षिप्रम्, धनाद धारमीयात् हे इन्द्र | सब स्वमुखोऽहमभ्यम् दश धनपूर्णाः कोशीः | यकार उपजन । दश अप्रायच्छत् दिवोदासस्य अतिथिग्वस्य प आवादेशः | तस्य स्ववासयित धनम् दयम् प्रतिगृहीतवन्तः शम्यरम् असुर मिया यत् तस्मात् सेनाऽऽहृतम्" ॥ २२ ॥ दशाश्वान दश कोशान दश वस्त्राधिभोजना | दशो॑ हिरण्यपि॒ण्डान् दिवो॑दासादसानिपम् ॥ २३ ॥ २-२. दर्शायाम को, १६. ८ 99.यगच्छ मूको ५.निवेदमूको. गावात प्रवेण लोकाः सूको. १०-१०. शत्रुलेरान सुकी, शकली: कु. १४. छवि छन् ल १५. ३-२६६ ४ २१२९ स्यामिः दानं ४. ३३. दृष्ट्वापि भूर्ति मूो. क्षमतद्वे- ९९ राधनस्य प्रो कोइसी मूको. १२. गर्म: १३. भूत्रों मूको, 'दूरणेन मुको. १. रख दावा को को १६. यस्य सर्प मुदितम् ७-७. गुणो