पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१०६ ऋग्वेद समाप्ये वेट० भरद्वाजा गोसहस्रप्रदातारं वै तुचेन शंयुः स्त्रौति मनुः 'भरद्वाजः सुधार्तस्तु सपुत्रो बिजने चने | बहोर्याः प्रतिजमाद बृधोस्तषणों महातपाः ॥ (मनुस्मृ १०, १०० ) इति ॥ [ ४ अ ७ प २६. अधि अस्थात् बबुः भयम् स्तोवृणाम् वृद्धतमे मूर्धनि उच्छ्रितुये पदे । कक्षः कषतेः । विस्तीर्ण: अवाह इव गङ्गायाः अपि वौषधीकक्ष एवाभिप्रेतः ॥ ३१ ॥ । यस्य॑ पा॒योरि॑व ए॒वद् भ॒द्रा रा॒तिः स॑ह॒स्रिण । स॒द्यो द॒ानाय॒ महि॑ते ॥ ३२ ॥ यस्य॑ । वा॒योःऽइ॑व । य॒वत् । भ॒द्रा । रा॒तिः । सह॒स्रिणी॑ । स॒द्यः । दा॒नाय॑ | म॑ते ॥३२॥ स्कन्द्र० यस्य बायोः इव यथा देवस्य बायोखद मानुपस्य सतः यवत् क्षिप्रम् भद्रा कल्याणी रातिः । 'भन्ने वृषेषपचमनविदभुदीरा उदात्त' (पा ३,३,९६) इति कर्मशिव किन् द्रष्टव्यः | रायवे दोषते दानयोग्याय' या सा रातिः | फासौ गावः कु एतत् । इतिहासे श्रवणात् । किमती रातिः । उच्यते - सहस्रिणी सहस्रसरूपायुक्ती । सयः समानेऽहनि । एकस्मिन्नेवाऽहनीश्यर्थः । दानाय | 'कृत्यल्युटो बहुम् (३,३,११३) इत्येवमयम् सम्प्रदा ल्युट् । यस्मै दोयते । यो दानाई इस्पः । स वाताई भरद्वाजः तस्यै। मेहते ‘महते' ( निघ ३, २० ) इति दामकर्मा | छट् च 'वर्तमानसामीप्ये वर्तमानवद्वा' (पा ३.१,१३३ ) इत्येवं भूर्ते दृष्टव्यः । स्यत्ययेन शप् कर्मणि| इदानीसेवाऽदायीत्यर्थः | फेम सामर्थ्या यस्य शत् स्वभूर्त सेन खुणा किस गस्य भद्रा राति: सहस्रिणी सयो दानाय महते नमस्येति यच्छूतेः साकाङ्क्षस्बात् परस्यां चर्चि तच्छन्दश्रुतैः परया ऋचा सह अस्याः ऋश्व एकवाक्यता ॥ ३२ ॥ वेङ्कट० यस्य चायोः इव अँगः द्रवति मजगीयम् देयम् सहस्रसङ्ख्याकम् | तवानीमेव दातार्यम्, स्तुवते भाद्वाजाय, पूर्वत्र सम्बन्धः ॥ ३२ ॥ चत् च॑ नो॒ बिश्वे॑ अ॒र्य॑ आ सदा॑ गृणन्ति कारवः॑ः । वृ॒षं स॑ध॒दात॑मं सारं स॑दस॒सात॑मम् ॥ ३३॥ तत् । स्रु । नः॒ः । विश्वे॑ । अ॒र्यः 1 आ | सदा॑ | गृण॒न्ति॒ । का॒रवः॑ः । बुबुम् । स॒ह॒स॒ऽदात॑मम् । सुरम् ॥ स॒व॒स॒ऽसात॑मम् ॥३३॥ स्कन्द० सत् इति ध्यरपयेन नपुंसकता । सम् | सु इत्युपसर्गः गृणन्ति इत्याख्यातेन सम्बन्धमितम्यः । अस्माकं स्वमूहाथ सर्वे पुत्रपौवादयः 1 अर्यः द्विवीयैकवचनस्य स्थाने प्रथमैकवचनम् एतत् । भर्यम् ईस्वरम् सदा आ सुगुणन्ति मर्यादया सुष्टु स्तुवन्तिकारदः स्तोवारः धम् । उच्यते -~~-नृयुम्। कीदृशम् । सहसदातमम् अविशथेन गोसहयस्य दावारम् । न च केबल शृयुमेव । किं रुई। रिम् स्तोवारम् च । कस्य | प्रकरणाद् वृमोरेव कृतमम् । भरद्धाजस् क को 1. भरदस्य वि छ; भरराज एवं १. ५. बचाः भूको. ६. कलतेः भूको. ● मारित को १.मुको तर्प ३. निर्जने भूको. ४. धोख मनुस्मृ ८. 'योग्यता मो. भूको