पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाध्ये [ अ ४, अ ७, य २२. घेङ्कट० तम् एच त्या सत्य # सोमस्य पाव । इन्द्र ! लम्नानाम् पते | ट्र्यामः असेच्छव ॥ १० ॥ इति चतुर्थाटके सप्तमाध्यायेद्वाविंशो वर्ग * ॥ तमु॑ त्वा॒ यः पु॒रासि॑थ॒ यो वा॑ नूनं॑ हि॒ते धने॑ । हव्यः॒ स श्र॑धि॒ी हव॑म् ॥११॥ तम् । ॐ इति॑ । त्वा॒ । य । पु॒रा | आरि॑ष | य | वा । नूनम् वि॒ते । धने । ह॒व्य॑ । स । श्रु॒धि॒ । हवं॑म् ॥ ११ ॥ स्कन्द० तस् उ त्वा इति कर्मथुते अमहत्यारुपातम् अनुपक्तव्यम् । त स्वाम् आाह्नपाम । य कीदृश उच्चतेय पुरा पूर्वस्मिन् काले आसिथ आसीः | य या नूनम् याशब्दो नूनशब्दोऽपि पुरेत्येतस्य प्रतियोगिश्वेनोपादानाद् इदानी मित्यस्यार्थे । यश्चेदानीम् दिते धने 'निमित्ते चैषा' सप्तमी निमित्तत्वे विवक्षा दिते धने द्वितधनप्राप्त्यर्थमित्यर्थं | हृव्य माह्वातव्य हित धन प्राप्तु सदा सर्वमनुष्येय आह्वातन्य माहूयमानश्च य स त्वम् शुधि शृणु हम् आह्वानम् अस्मदीयम् ॥ ११ ॥ प्रयोजनस्य बेङ्कट० टम् एव त्वाम् ह्वयाम ॥ य स्वम् पुरा भूय वा सम्प्रति भवसि हितम् धनम् माप्तु* युध्यद्भिश्च हातव्य स शृणु द्वानम् ॥ ११ ॥ अ॒भिरर्व॑नि॒रव॑तो बाजो॑ इन्द्र श्र॒षाय्या॑न् । त्वया॑ जेष्म हि॒तं धन॑म् ॥ १२ ॥ धी॒भि । अर्व॑ऽभि । अव॑त । राजा॑न् इ॒न्द्र॒ | अ॒ाय्या॑न् । त्वया॑ ज॒ष्ण॒ ॥ हि॒तम् । धन॑म् ॥१२॥ स्कन्द० घामि अवैद्धि घीनि प्रशामि, अचात्र बल लक्ष्यते। नयेन बलेन चेत्यर्थ । सर्वत मवान् बाजार अन्नानि च हे इन्द्र | श्रवान्यान् धवणीयान् । उत्कृष्टानिस्पर्ध । त्वया क्षेत्रावतीय तृतीया | स्वया हेतुना प्रसादेनेत्यर्थ | जेष्म जयंम हितमू धनम् ॥ १२ ॥ येट० कर्मभि अश्वैश्य पात्रो मञ्जानि इन्द्र ! श्रवणीयानि त्वया जम” द्वितम् धनम् ॥ १२ ॥ अरु वीर गिर्वणो महाँ इ॑न्द्र धने॑ हि॒ते । म वितन्त॒साय्य॑ः ॥ १३ ॥ अभू॑॑ । ऋ॒ इति॑ । वी॒र॒ ॥ शि॒त्रे॑ण॒ । म॒हान् । इ॒न्द्र॒ । धने॑ । हि॒ते । भेरे॑ । वि॒त॒न्त॒साय्य॑ ॥१३॥ स्वन्द० अभ् भवति त्वम् उ इति पदपूरण हे और विक्रान्त गिर्वण | स्तुतिभि सम्भजनीय हतुतीना या सम्भक्त " | कोडशो भवाभि । उच्यते - महान् है । किमर्थम् । धन दिते हिसघने निमित्तभूतहितधनप्राप्त्यर्थमित्येवमहान् भयामि, किमर्थम् लई महान् भवामि । उच्यते – भरे सद्‌मामे को मद्दान् भवामि । उच्यते – वितन्तसाम्य धनु विस्तारे यो धन्द्धकर्मणीत्यनयो रूपसेतत् । वितन्त्र विस्तीर्णम् । वितन्तम् इन्द्रस्य" शरीर बीर्ये वो था न शत्रूणामचकर चित्र वसाय्म । अथवा "वितन् इत्येताबत्" शमोते रूपम् । शिष्ट रास्ते" रूपम् १ अस्य वि स्प ५ अद्भिभूको, अद्यापि रु प्रस्ताव नम् वि संमन मूको 30 मुझे १३ रयते भूफो ३२ नास्ति मूको. ६ दिसा मूको रितन्त्रत सूको निमिया मूको. U जष्म मूको 17 विवन्ततमि मूको नास्ति ८. जनम् लखपे १२-१२ वि०मित्ये