पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वदे सभाष्ये [४, अ५ व २० पाकेनान भोगबोन्यता लक्ष्यते । भोगयोग्य च पय अ त मध्ये उघसि सोम दाधार धारयति दशयन्नम् दशभिश्च मन्नेरुपेतम् उत्सम् कूपम् । सबै होतत् उपपली इत्यादि धर्मम् । यत् त धर्म च यामाख्य सोम करोति । अत सोम एदोपस सुपत्नीरित्या दि करोतीत्युपदिश्यत । के पुनरय दशयन्न उत्स इति परमा खैल्किमच उच्यते- २०९४ चक्षुच श्रोन च मनश्च वाक्च प्राणापानौ देह इद शरीरम् | द्वौ प्रत्यञ्चानुमौ विसर्गावत त मन्ये दशय-नमुत्सम् ॥ चक्षु थ्रोनम् मन वाक् इति चत्वारि | प्राणापानौ हौ । एतेषा मध्येन प्रेरितो वायु मुखना सिकास्या निर्मच्छति स प्राण । यो नापगच्छति सोऽपान | "देह सप्तम दिह उपचये | दोषविरद्दात् सदोपचित आत्माऽत्र दद्द उच्यते । इदम् हस्तपादादिपिण्डलक्षणम् शरीरम् अष्टमम्दो प्रत्यक्ष द्वावपि तो अघोगच्छन्तौ । स्यर्थ । अनुलोमौ वासिनी । पढ़ायदा होतो पुषण प्रेयें तावदा स्वकार्ये प्रवर्धेते । तेन खो वशवर्त्तिनौ । अथवा प्रत्यच्चाचिति परस्पर प्रत्याशित गतौ परस्परस निकृष्टावित्प। मनुलोमानधोमुखौ | विसर्गौ शानन्देन्द्रिय पायुर्थी । स पूर्वस्याम् ऋच्युपात एतम् तम् मय जामाम्यहम् दशयन्नम् चक्षुरादिभि यन्त्रैरपेतम् उसम् धूप दुरुत्तरत्वसामान्येनास्य कूपशब्दव्यपदेश | एवमध्मा ऋच पूर्वक वाक्यभावात् ' सौम्यत्व सोमद्वारेण चैन्द्रत्वमित्युक्तम् । बृहदेवताकारस्तु शरीरम् अस्या ऋच देववेति मन्यते । एवं ह्याह - 'शरीर चक्षुरित्यस्या स्तुतम्' ( छ बृदेटि ५, १०८ ) इति । सत्र मभ्यतिर चैतिकमां ●यारयम | एतत मन्ये स्तौमीत्यर्थ ॥ २४ ॥ चेङ्कट० अयम् यावापृथियो नि अकरो अन्तरिक्षण अयम् रथम् युयोज शादित्यस्य सम संवत्सरात्मकम् | अयम् पशुपु अत आमेषु पञ्चम् पय कर्मणा सोम अकरोत् । अय धारयति दशयनम् "उत्सम् इति शरीरम् आइ तथाऽन्तरा खैलिवी भवत्युक- चोर चमन वाक च प्राणापानौ देह इद शरीरम् । दौ प्रत्यक्षानुमौविसावेत त म ये दशय त्रभु सम् ॥ २४ ॥ इति । इति धनुर्थाष्टके समाध्याये विंशो वर्ग ॥ 1 [ ४५ ] युवास्पस्य ऋषि इन्द्रा देवता, अन्त्याना तिसृणा वृयुस्वक्षा | गायत्री छ, एकोनविंशी अतिनिघृत, एकत्रिंशी पानिवृद, ग्रपत्रिंशी अनुष्टुप्' । य आन॑यत् परा॒नः सुनी॑ी तु॒र्वशं यदु॑म् | इन्द्र॒ स नो युवा सखा॑ ॥ १ ॥ य । आ । अन॑यत् । प॒रा॒ऽनत॑ । सुनीता | तुर्नम् । पम् | इन्द्र॑ ॥ स ॥ न॒ 1 युना॑ | सखा॑ ॥१॥ किति २ को २३ माहित भूको ५५देश्यमाहिमको ३-६ पितमूको ● मूझे मेसिपे ११.५५ वि 1. मागाव नाथ सूको पूरा ८ नास्ति को १२१२ श्रीति को