पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०९३ सु. ४४५ मे २० ] गष्ठं मण्डलम् इत्यर्थ: । वृषणः रेतस्सेचनमाग्राः । समयः तरुणा हृत्यर्थः । अथवा चूपण इति षष्ठी। चर्षितुः तव स्वभूताः । वज्रवाहः वज्रोदारः । किमर्थम् याबद्दन्तु | कृष्णे मदाय वर्षियार्थान येन मदेम मतो 'वर्षेद् तस्यार्थाय | कोशाः | सुयुजः । शोभनयोजनशीलाः ॥ १९ ॥ L चेङ्कट आ वहन्तु त्वा हरयः वर्वितारः युज्यमामा: इपरथासः वर्षिंटरवमयः मतनशोधा: असादभिमुखाः नृपणः अभिमुखा कृपप्पो बैंगस्य पोदार आयुधानां पार्श्वनिहितानाम् वृष्णे सोमाय पुमांस सोमम् पातुम् सुयुज: * ॥ १९ ॥ आ ते॑ वृ॒प॒न् घृ॒प॑णो॒ द्रोण॑मस्थुर्घृत॒प्रुप॒ो नोर्मयो॒ो मद॑न्तः । इन्द्र॒ प्र तुषु॑ वृ॒प॑भिः सु॒तानि॒ वृष्णै भरन्ति वृष॒भाय॒ सोम॑म् ॥ २० ॥ आ । ते॒ । वृ॑ष॒न् । वृ॒प॑णः । द्रोण॑म् । अ॒स्यु॒ः । घृ॒त॒ऽनुषैः । न । ऊ॒र्मय॑ः । सद॑न्तः । इन्द्र॑ । प्र । तुम्य॑म् । वृष॑ऽभिः । सु॒ताना॑म 1 वृष्णे॑ । भर॒न्ति॒ । घृ॒ष॒माये॑ । सोम॑म् ॥ २० ॥ 1 स्कन्द० ते तव स्मृताः हे वृषन् | यति ! वृषणः रेतस्सेचनसमर्थाः वपिंवारी या अश्याः दोणम् दुमनये काष्ठमये रम् आशु आङ् अध्यर्थे । अधिचितवन्तः । रथे नियुक्ता इत्यर्थः । नियोगेन चान्द्वानपने लक्ष्यते । रथम् धारमना नियुज्य तत्रस्ये भवन्तन् आनीतवन्त इत्यर्थः । कोदृशाः । घृतप्रुत्रः घृतम् उदकं प्रस्बेडलक्षणम् | त्रुपिः सेचनार्थ | ग्रुषुप्लुपु नेहमसे चनपूरणेविति' । मध्वेबुलक्षणम्, उदुकं ये सिञ्जन्ति ते घृतप्रुषः । न ऊर्मयः पुरस्तादुप्रचारोऽयं नशब्दः सामर्थ्याद् उप- माधयः । उद्कोर्मय इव यथा उदकोमय शीकरान् मुशन्ति तद्वद् श्रमात् प्रस्थेदस्य मोक्तार हरपर्थः । शानीताय च मदन्तः स्तुवन्तः करिवनः हे इन्द्र ! तुभ्यम् तयार्थाय ऋषभिः त्वदीयसे। साभिषयद्वारेण वपितृभिः अभिषचप्राथभिः क्षध्वर्युभियाँ सुनानाम् एकवैशम् प्र भरन्ति होमाय आहवनीय "प्रति प्रणयन्ति। कीदृशाय मद्धम् | उच्यते - वृष्णं वर्षिये वृषभाय च श्रीसं भोगसमर्थाय । किं पुनः प्रभरन्ति । अत्यते- सोमम् इन्द्रशम् । अथवैवमस्या ऋऋचोऽर्थ- योजना । वृपण इति सॊम उच्यते । द्रोण इत्यपि द्रोणकलशः | तव स्वभूताः सोमाः दोणकलशम् अधिष्ठितवन्तः । द्रोणकलशे प्रक्षिप्ता इत्यर्थः । मृतपः न ऊर्मयः शीकरोदकलेचना." इवोर्मयः । यथा शौकरत अयस्तटाकेऽन्यत्र वा प्रक्षिष्यन्ते तद्वरस्वभूता इत्यर्थः तेषां सुतानाम् पुकदेशं सुतगत ऋत्विजः तुम्यं प्रभरन्तीति । शिष्टपदयोजना तु सदशी ॥ २० ॥ पेट० मा विशन्तु म बर्षितः ! अश्वाः द्रोणकलशम् उदइस सिन्धोः उर्मयः माद्यन्त | इन्द्र प्र भरन्ति तुभ्यम् प्राथभिः सुतानाम् वृष्णे कामानां गर्पिये अभियुतम् सोमम् नृहितम् ॥ ॥ २० ॥ “इति चतुर्थाष्टके सप्तमाध्याय एकोनविंशो वर्ग: २. नशील सूको. ४.४. सोमापाढम्मको. पतिस्थाय सुको. २. नास्ति मूको. ७. प्रुषि मूको. ८. धातुपाने दाहार्यादेतो. ५ नमूको. ६. स्वखभूताः मूको. भूको. १०-१० प्रतिपाइपन्ति म्फो. 19, "चन मूहो. १२-१२. 'यो वि गृहीनमत्रि पं. १४-१४. नारित हो. ९. मुद्धति १३. मम्