पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०७० ऋग्वेदे समाध्ये [ अ४, अ ७, व १०. स्कन्द्र० 'एव एवमुच्छेन' मकारेण जज्ञानम् जायमानमेव जन्मन एव प्रभृतीत्यर्थः । सहसे बलाय | दलं प्राप्तुमित्यर्थः। असामि' चादृधान समामे वृद्धि प्राप्नुवन्तमित्यर्थः । न च केवलम् बलाप । किं ताई | राधसे* च धनाय च श्रुताय सर्वलोकप्रख्यावाय महामू महान्तम् उम्रम् अप्रसन् क्रूरम् अवसे पालनाय हे विप्र | मेघाविन्! नूनम् इति पदपूरणः । आ विवासेम परिचरेमेत्त्याशा- स्महे । भव । उच्यते – तूर्येषु सद्मामेषु शत्रुभिः । बढ्घनपालनानि प्राप्तुं व परिचरेमेत्येतदाशास्मह इत्यर्थः ॥ ५ ॥ चेङ्कट० एवम् जापमानम् बलकरणाय अखण्डितम् बर्धमानम् धनाय च विश्रुताम महान्तम् उद्गूर्णम् रक्षणाय मेघाविन्! इदानीम् परिचरेम समामेषु त्वामिति ॥ ५ ॥ 'इति चतुर्थाष्टके सप्तमाध्याये दशमो वर्गः ॥ [३९] भरद्वाज घाईस्पस्य ऋषिः । इन्द्रो देवता त्रिष्टुप् छन्दः । म॒न्द्रस्य॑ क॒वेदि॑व्यस्य॒ बने॒वि॑ष॑मन्मनो बच॒नस्य॒ मध्वः॑ः । अपा॑ न॒स्तस्य॑ सच॒नस्य॑ दे॒वेषो॑ यु॒वस्व गृण॒ते गोअंग्राः ॥ १ ॥ 1 म॒न्द्रस्ये॑ । क॒वेः । दि॒व्यस्य॑ । यः । वि॒िप्र॑ऽमन्मनः । व॒च॒नस्य॑ ॥ मध्ये॑ । अर्पाः । नः॒ः । तस्य॑ । स॒च॒नस्य॑ । दे॒व॒ । इप॑ः | यु॒व॒स्य॒ | गृ॒ण॒ते । गोऽअ॑ग्राः ॥ १ ॥ प्रशस्वस्य स्कन्द० मन्द्रस्य मोदनकरस्य क्वेः मेधाविनः दिव्यस्म दिव्यशब्दो कोके प्रशस्यवचनः । वहेः घोदु देवताम् प्रति आत्मनः गन्तुरित्यर्थः बलवतो वा सारबत इत्यर्थः । विप्रमन्यनः ‘विप्र.' ( निघ ३,१५ ) इति मेधाविनाम | मन्यत इत्येतदर्चतिकर्म, उपत्ययेन चात्र कर्मणि मणिन्प्रत्यय । मेघाविनां स्तुत्यस्य बचास्य ताच्छोल्येऽयं युच् | इयदिदं च यज्ञफलमस्मै यजमानाय दीयतामित्त्यैवं वक्तु शीलं यस्य स वचनः | तस्य मनः मधुस्वादस्प सर्वनाम द्विखोपार्थे पष्ठो। पर्वैकदेश मिति शेषः 1 मन्दादिगुणयुक्तं सोमं मन्दादिगुणयुक्तस' वा सोमस्यैकदेशं स्वांशलक्षणम् अपाः दिव नः अस्माकम् स्वभूतस तस्य सध्ठन्वधुतेरथ योग्यार्थसम्बन्धो यच्छन्दोऽध्यावार्थः । योऽयमुपकल्पितः तस्य राचनस्य सेम्यस्य हे देव || धीत्वा व इयः" अठानि युवस्ख परस्तात् सम्मानढतेतिय दानार्थः । देवि गुणते स्तुवते माग् गोअप्रा. गाव अग्रे यासां सा गोषमाः । गाः प्रथमं देहीत्यर्थः ॥ १ ॥ घेङ्कट मोदनस्य ववे दिव्यस्य वोः मेधानिकस्य अभेः देवानाम् वक्तुः सोमम्यम् अपिषः, अस्मदीयस्य हृत्रियों सचनशीलस्य तस्य हे देव! भाति प्रहरु" हतुवते गोमुखानि ॥ १ ॥ १.१. परमेवमु' भूको. २. शामाको १. असामि न च मेवल मूको ४०४. दिल्यथैः । राधो सूफो. ५.५ त्यामास स्वया अग्निलनपानानि सच्यते भूको ●. "निफर्मा मूको. ८. शुद्ध मूको. ९.९. सोममिन्द्रा० मूको १० उपः मूको. 11. नदिएपं; ६-६. नाशिमूको. पृभवून एक प्राव