पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धूं, ३४, मं ३ ] बँच्चे मण्डेलम् पु॒रु॒ऽहु॒तः । यः । पु॒रु॒ऽगुर्तः। ऋभ्यो॑ । एकैः । पुरु॒ऽप्र॒शस्तः । अस्ति । य॒ज्ञैः। रथे॑ः । न । म॒हे । शव॑से । यु॒जा॒नः । अ॒स्माभि॑ः । इन्द्र॑ः । अ॒नुमाय॑ः । भू॒त् ॥ २ ॥ स्कन्द० पुरुहूतः यः इन्द्रः पुरुः गुरते: कर्तरि चैयं निष्ठा | बहूनां शत्रूणामुपरि वज्रयोयन्ता । ऋभ्वा 'ऋभुः (निघ ३,१५ ) इति मेधाविनाम | प्रथमार्थे च तृतीया | मेघावी एकः अन्तर्णीतावधारणमेतत् । एक एव पुरुप्रशस्तः बहुभिः स्तुतः अस्ति भवति यज्ञैः सप्तम्यर्थे तृतीयँपा। यज्ञेषु यच्छन्दश्रुतेस्तच्छन्दोऽध्याहार्यः । स रथः न रध इन गई म शबसे चलाय सेनाळक्षणाय दुजानः । यथा रथो महच्छत्रुबलं जेतुं युज्यते एवम् सर्वेदेव अस्माभिः इन्द्रः अनुमायः 'मदति' ( निघ ३, १४) इत्यर्चतिकर्मा । अनुशब्दश्चात्र धास्वथांनुवादी | स्त्रोतव्यः भूत् भववित्याशास्महे ॥ २ ॥ बेङ्कट० बहुमिराहूराः यः, यश्च बहुभिरुयोजितः, यश्च भवति महान् एक एव सहुभिश्च प्रशस्तः स्वैः यज्ञः हेतुभिः सोऽयम् रथः इव महते मलाम युआनः अस्माभिः इन्द्रः अनुमदनीयः भवतु ॥ २ ॥ न यं हिंस॑न्ति धी॒ीयो न वाणी॒रिन्द्रं॒ नक्ष॒न्तीद॒भि च॒र्धय॑न्तीः । यदि॑ स्तो॒तार॑ श॒तं यत् स॒हस्मै॑ गृ॒णन्ति॒ गिर्व॑णसं॒ शं तद॑स्मै॑ ॥ ३ ॥ न । यम् । हिंस॑न्ति । धी॒तय॑ः । न | वाणीः । इन्द्र॑म् | नक्ष॑न्ति । इत् ॥ अ॒भि । व॒र्धय॑न्तीः । यदि॑ । स्तो॒तार॑ः । श॒सम् । यत् । स॒हस्र॑म् | गृ॒णन्ति । गिर्वणसम् । शन्। तत्। अ॒स्मै॒ ॥ ३॥ स्कन्द्र० न यम्, हिंसन्ति धीतयः शत्रूण प्रशाः कर्माणि या । न च गाणी: स्तुतिलक्षणा बाच: इन्द्रम् नक्षन्ति व्याप्नुयन्ति । इत् इति पदरणः । धभि वर्धयन्तीः अभि वर्धयन्स्यः । किम् । सामर्थ्यात् गुणान्। सर्वगुणविवक्षया बिनाः युज्यमाना जैव सर्वान् गुणान् इन्द्रस्य प्रकाश- यन्तीत्यर्थः । यच्छन्दश्रुतेस्तच्छन्दोऽध्याहार्यः । तम् यदि स्तोतारः शतम् यत् यच्ढब्दोऽयं यदिशटदस्यायें। यदि सदनम् गृणन्ति स्तुवन्त्रि गिर्वणसम् गिरः स्तुतयः वाभिः सम्भजनीयम् तासो या सम्मक्तारम् शम् सुखमेष तद् अस्मै इन्द्राय अतिबहुभिरपि स्तोतृभिः प्रयुज्यमाना स्तुतयः इन्द्रं प्रीणयन्त्येव नातिवहुत्वाद् उद्वेशयन्तीत्यर्थः ॥ ३ ॥ २०५७ नयम [हिंसति कर्माणि नवदुतिशब्दाः यम इन्द्र, अभि गान्ति एवं वर्धयन्तः । यदि स्त्रोतारः शतम् यदि वा सहयम् स्तुवन्ति गीर्भिर्वमनीयम् । तत् सर्वम् धरमे सुखकरमेव भवति, न दिसकम् | अनाइयो दि हिंस्यते स्तुतिभिरशनुदन् दातुमिति ॥ ३ ॥ अस्मा॑ ए॒तद् दि॒व्यर्चेच॑ मा॒ासा मि॑मि॒क्ष इन्द्रे॒ न्य॑यामि॒ सोम॑ः । जनं॒ न धन्व॑न॒भि सं यदाय॑ः स॒त्रा वा॑धुईव॑नानि॒ य॒ज्ञैः ॥ ४ ॥ 1. घा मूको. २. नारित भूको. मूको. ६. स्तुती किं, खनि पै. ३. मिरपः भूको ४. संभवनीयः फो ५. वर्धवन्दः