पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ए. ३१, मँ ४ ] पार्ट मण्डलम् स्कन्द० कुरसशब्दोऽनेन्द्र सखस्यर्वाचकः । तृतीया च सहयोगदक्षणा वा चतुर्थ्य या त्वम् कृत्सेन ऋपिणा सह कुसस्य वार्थाय शुष्णम् शुष्णनासानमसुरं हे इन्द्र अशुषम् 'अभ्येन शोपयितुं' विनाषायितुमशक्यम् अभि युध्य | लुटर्ये लोट् | अभ्ययुद्धाः अभियोधितवान् । 'भारिवानित्यर्थः । मच केवलं शुष्णम् । किं तर्हि । कुवम् वुयबनामानं च गविंटो गाव हृयते यत्र सगविष्टिः सङ्ग्रामस्तस्मिन् । दश चाभ्यानसुरान् प्रपित्वे आसझनामैतत् गविष्टावित्येतेन समानाधिकरणम् । आसने ग्रासग्राम इत्यर्थः । अध सूर्यस्स इत्यादि । अत्रेतिहासमाचक्षते - मुरैर्बाधितानां देवानां कुत्सस्य चाय सूर्यस्य स्वभूतबक्रमपहृत्य तेनासुराभिन्द्रो जयानेति । तदेतद्वामदेवे- नोक्तम् – 'यनोत बाधितेभ्यश्वकं कुत्याय युध्यते । भुषाम इन्द्र सुर्यम्' ( ऋ ४,३०, ४) इति । रादेतद्दिद्दाप्युच्यते। अध-शय्ः अपि चेत्स्यायें | अपिच सूर्यस्य स्वभूतम् सुपायः अपहृतवान् श्यम् चक्रम् र॒थस्य । किंच अविवेः । चेतिगत्यर्थः सामर्थ्याच्चान्तशतण्यर्थः शुद्धोऽपि चापपूर्वार्थे दृष्टव्यः । अपगमयसि त्वम् रपौसि पापानि दृष्टिद्वारेण सर्वप्राणिनाम् ॥ ३ ॥ t घेङ्कट० त्वम् कुरसेन सह अभि भयोधोः, शोषमितुमशक्यम् शुष्णम् असुरम् इन्द्र! यवम् श्वासुरम् गवामन्त्रेपणे, दश चासुराद तत्सहायान् । प्रातःकाले सूर्यस्य चक्रम् अमुण्णाः । तेन चक्रेण तानू दश अधिवेः खपागमयः । रपःशब्दोऽसुरवचनः ॥ ३ ॥ A त्त्वं श॒तान्यव॒ शम्ब॑रस्य॒ पुरो॑ जधन्याश॒तीनि॒ दस्यो॑ः । शैक्ष यत्र॒ शच्या॑ शचीवो॒ो दिवो॑दासाय सुन्व॒ते सु॑त भरद्वजाय गृण॒ते बहू॑नि ॥४॥ ग्बम् । श॒तानि॑ । अव॑ । शम्ब॑र॒स्य । पुर॑ः । ज॒ध॒न्य॒ । अ॒प्र॒तीनं॑ 1 दरयः । अशैिक्षः। यत्र॑। शच्यो॒ । श॒च॒ीऽव॒ः। दिव॑ःऽदासाय सुन्व॒ते । सुत॒ऽ। ग़रत्ऽवो॑जाय | गृण॒ते । वसू॑नि । 1 स्कन्द० 'हे इन्द्र! त्यम् शतानि वातसङ्ख्यकानि शम्बरस्य एतन्नामकस्यासुरस्म पुरः नगराणि अय जपन्थ भपहृतवान् | विनाशितवानित्यर्थः । अप्रतीनि भविद्यमानः प्रत्येता प्रतिगत्ता प्रतिशू- रायिवा येषु तान्यप्रतीनि। भीतनष्टसर्वेयोदूष्टकाणीत्यर्थ की शम्वर | दस्योःस्थ उपक्षपयितव्यस्य था। कस्मिन् काले । उच्यते । अशिदाः भदाः यन पस्मिन् काले शच्या मज्ञयाः कर्मणा वा पुरद्दननलक्षणेन हे सचीवः ! प्रज्ञावन् ! कर्मवन्! या दिवोशसाय राशे मुन्दसे सोमाभिषवं कुर्वते हे सुतके अनुदात्तत्वाद् इन्दसम्बोधनमेव न दिवोदास विशेषणन् करो- शिश्वान क्रियासामान्यवचनः सामर्थ्यात् पाने द्रष्टव्यः । हे सुतप ! भरद्वाजाय मराजमान थपये शृणते स्तुवते। अमया भरद्वाजशब्दोऽन भरद्वाजसम्यम्धे दिवोदास एव बसैते । अयं जरी झ दश इवि यथा जटिनि ब्रह्मदत्तशब्दः भरद्वाजसम्यन्धाय दिवोदासायेत्यर्थः कः पुनर्दिवोदास- भरदागयोः सम्बन्धः ॥ दातृसम्प्रदानलक्षणः दत्ता दिवोदासः प्रतिप्रद्दीवा भरद्वाजः । खदेराद्रक्ष्यति ‘दशासान् दशा कोशान्’ (ऋ ६,४७,१३ ) दृषिकिं पुनरदा।। उच्यते वसूनि धनानि ॥ ४ ॥ पेटदरासुरस्य शतानि पुरः इतवानसि शत्रुभिरमविगधनि उपक्षपविभुः । प्रायः 1-1. "नाशेषमूको. २. गविधायि* सूको. १. अभः शब्दः मूहो. ४-४ पानि इटिशनि महो ८.८० नाहित मुझे मर ५.५.पं. १,३४० मको १० का मूको. HLSEL