पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू३०, मं ४ ] मण्डलम् स॒त्यमित् तन त्वाब अ॒न्पो अ॒स्तीन्द्र॑ दे॒वो न मर्त्यो उपाया॑न् । अना॑ परि॒शय॑न॒मर्णोऽवा॑सृजो अ॒पो अच्छ समु॒द्रम् ॥ ४ ॥ 1 स॒त्यम् । इत् । तत् । न । त्वा॑न् । अ॒न्यः । अ॒स्ति॒ | इन्द्र॑ । दे॒वः । न । मये॑ः । ज्यया॑न् । अह॑न् । अहि॑ग । प॒रि॒ऽशमा॑नम् । अर्णैः । अत्र॑ । अ॒सृजः ॥ अ॒पः । अच्छ॑ । स॒षु॒द्रम् ॥ ४ ॥ २०४७ स्कन्द० इत् इति पदभूषणः | सत्यम् तत् । यत् ऋतमत् । उच्यते । न त्वानान् त्वत्सद्दशः अन्यः अस्ति हे इन्द्र! 'देवः न अपि मर्त्यः कश्चित् नापि ज्यादान मास्तरो वृद्धतरो वाऽस्ति । किं कारणम् । अन् हेम् हृतवानसि मेघम् परिशयानम् शयतिः स्थानार्थः 1 सामर्थ्याचा तत्पूर्वकस्प संरोध- स्योपलक्षणार्थः । सर्वतः संरुधानमित्यर्थः । अर्णः उदकम् । हत्वा च अव असृजः अवक्षिप्तवान् अभः उदकानि अच्छ भाप्त समुद्रम् पार्थिवम् । सर्वाणि मेघोदकानि नदीरूपेण समुद्र माग्नुवन्ति । अत इदमुच्यते - क्षाप्तुं समुद्रमिति | ॥ ४ ॥ - बेङ्कट० सत्यम् इत् तत्, न त्वत्सदशः इन्द्र! अन्गः कश्चित् अस्ति देवः मर्लः वा, नव ज्यायान् इति । इतवानसि अद्दिम् उदकं परिदृश्य शयानम् । हत्वा च समुद्रम् प्रति अब अलगः अपः ॥ ४ ॥ त्वम॒पो वि दुरो॒ विषु॑च॒रि॑िन्द्र॑ दृळ्हम॑रुज॒ पव॑तस्य । राजा॑भवो॒ जग॑तश्रर्पणी॒नां साकं स्रुषे॑ ज॒नय॒न्॒ धामु॒षास॑म् ।। ५ ।। त्वम् । अ॒पः । वि । दुर॑ः । विभू॑चः । इन्द्र॑ । दृहम् । अ॒रु॒जः । पर्व॑तस्य । राजा॑ । अ॒गवः । जग॑तः । च॒र्प॑णी॒नाम् । स॒कम् | सूर्य॑त् । ज॒नय॑न् । द्याम् । उ॒षस॑म् ॥ ५ ॥ स्कन्व० त्यम् अनः व्यत्ययेनेदम् । अपाम् दुरः निर्गमनद्वाराणि विपूची: विपुशब्दो नानार्थदाची | अञ्चतिर्गत्यर्थः । नानागताः । इतश्चेतश्च व्यवस्थितानि विलानीत्यर्थः । इन्द्र! ह्व्हम् सुष्टु वि अरुजः विविधं भगवान् | उद्घाटितयानित्यथैः । पर्मतस्य मेघस्य किस राजा ईश्वरः अभवः भवसि जगतः त्रैलोक्यस्य सम्बन्धिनाम् चर्षणीनाम मनुष्याणाम् । यावन्तस्त्रैलोश्ये मनुष्याः तेषां सर्वेषामित्यर्थः 1 साकम् सद् सूर्यम् धाम दिवम् उपसम् च जनयन् । कथं पुनरिन्द्रः सह सूर्यादीनि जनयति । कृत्वस्य जगतो जन्मनो धर्माधर्मापसत्यात तयो दृष्ट्यायत्तत्वाद, तस्याश्चन्द्रकर्तृत्वात् ॥ ५ ॥ चेट० लम् उदकानि मेघस्य द्वाराणि च अदश विध्यमानानि इन्द्र ! दृढम् अपाम् निर्गमनद्वारं च । राजा अभवः जगतः मनुष्याणाम् सूर्यम् दिवम् उपसम् च सद् अनयम् ॥ ७ ॥ इति चतुर्थाष्टके सप्तमाध्याये द्वितीयो घर्गः ॥ [३१] सुद्दोश्रो भारद्वाज पिः । इन्द्रो देवता त्रिष्टुप् छन्दः अभुरेक रपिपते रयी॒णामा हस्त॑योरधेिथा इन्द्र कृष्टीः । वि तो॒कै अ॒प्सु तन॑ये॑ च॒ सू॒रेऽयो॑च॒न्त चर्पूणो विवा॑चः ॥ १ ॥ १. मास्ति मूको. २. देव मूको. ३०३० नास्ति मूको,