पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०४४ ऋग्वेदे समाप्ये [ ५४, ७, ८१. चेङ्कट० सः सोमः आभिमुस्पेन इन्द्रस्य निश्रपिता गुतः सम | कस्मिन रोय सवनीयः, सन्ति च धानाः | इन्द्रम् नरः स्तुवन्तः श्रोत्रस्य कर: उपयाति सन्तः देवैः भतिशयेन अभिगम्यन्तै स्वोप्रशस्त्रशुश्रूषुभिः ॥ १४ ॥ न ते॒ अन्त॒ शव॑सो धाय्य॒स्य च तु वा॑चधे॒ रोद॑सी महि॒त्वा । आ ता स॒रः पृ॑णति॒ तृतु॑जानो यूथेत्र॒प्सु स॒मीज॑मान ऊ॒ती ॥ ५ ॥ - न । ते॒ । अन्त॑ः । शव॑सः ॥ ध॒ायि॒ । अ॒स्य वितु | वा॒ावधे॒ रोद॑सी॒ इति॑ म॒हवा 1 आ 1 ता । स॒रः ॥ पृ॒ण॒ति॒ ॥ चतु॑ज्ञानः | युवाऽ॑य । अ॒प्सुः स॒म्ऽईज॑मानः । ऊ॒ती ॥ ५ ॥ $ स्कन्द न ते तथ अन्तः शवसः बलाय धायि दधातिर्घारणार्थः । शुद्धोऽपि धायादपूयें हृष्टय्यः | अवधायचे ज्ञायते केनचित, अक्षय | अनन्तं - सवैतद् बटमित्ययो विश्व बावधे- तु इति पदपूणो भूशा या भृशं घ विबाधते रोदसी चाब, किं पुनरम्यत् । महिला मचैन। परोऽर्थः परोक्षकृत: । तासच्या प्रवेन्द्रस्य-प्रति- निर्देशः । द्वितीयैकवचनस्य वायम् क्षम आकारः । तम् इन्द्रम् सूरिः खोता आणति वृण श्रीणने । आप्रोणपति । सर्पयति सोमेनेत्यर्थः । तूतुजानः मत्यादरेण त्वरमाण 1 बाबा इति तच्छन्दैन स्तोतुः प्रतिनिर्देशनुसैरेंव अच्छन्दोऽध्याहार्यःयं सूर्ति तोताहम् इन्द्रः क्षिमित्यर्थः । कथम् .. यूशेष-अप्सु इति तृतीपायें सप्तमी । गोयूमानीबादिः गोपाठ: प्रभूवैनोदकेनेत्यर्थः समोजमानः इंज- गतिकासनः । सहच्छमानः ऊती पालपिता मालविता था ॥५॥ घनेन मामीणयति त्वरमाणः चेन तव अस्य वलस्य अन्तः केनचित् क्रियते । महत्वेन सत् शवः यावापृथिग्यौनि बाधते शीघ्रम् | आ प्रयच्छति तानि धनानि सूरिः' त्वरमाणः गोयूथानिय गोप: अप्सु सह्यमानः रक्षणार्थम् ॥ ५ ॥ 3 ए॒वेदि॑न्द्र॑ सु॒हव॑ ऋ॒ण्वो अ॑स्तुती अनूतहिरिशिप्रसत्वा॑ । ए॒वा हि जातो अस॑माल्योजाः पु॒रू च॑ पु॒त्रा ननद ॥ ६॥ः ए॒व । इत् । इन्द्र॑ः ॥ सु॒ऽहय॑ः । ऋ॒ष्यः | अ॒स्तु । ऊ॒ती | अनु॑ती | शमः | सत्वा॑ । · ए॒त्र । हि । जा॒ातः ] अस॑गातिऽभोजाः ॥ पु॒रु च॒ | वृत्रा | हन॒ति॒ । नि । दयू॑न॒ ॥ ६ ॥′ ९५०५० एव-शब्द पूर्वामित्यस्पायें इत् शब्द वेसा । एवमेवेति वचनाद् यथैवेदानो मिति फोप्यायसम्बद्धुमध्याहार्यम्' । यसैवेदानीमेवमेव इन्दः सुवः स्वाद्धानः सर्वदाम्माकम् अरतु ऋग्वः महान् उती पालयिता सन् अनूती अपालयिता इतरेषाम् हिरिशिप्रः हिरिशब्दो हरितपर्यायः॥ शिमे १. नास्ति पिं. २-२. निविड मूको:- ३. ५. पूरणे मूको.. ६. गोपाल मूको योग्यासम्मन्मभूको. १०. स्वाहानाः मूको, ७. प्रयच्छन्ति मूको म्फो. ४-४. नायम्ममातरः भूको. ८. मारिद्र मो. ९०९ यथैवेति: