पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

← २५, ६ ] पष्ठमण्डलम् २०३३ मानं कुर्वन् सुष्यति । इन्द्र | म कचिद् एषाम् अन्यक्रमः प्रति भवद्रि त्याम्, विश्वानि तानि भूतानि त्वम् अभि भवसीति ॥ ५ ॥ इति चतुर्थाष्टके षष्टाध्याये एकोनविंशो वर्गः ॥ स प॑त्यत् उ॒मयो॑नृ॒म्णप॒पोर्यदी॑ वे॒धस॑ः समि॒थे हव॑न्ते । वृ॒त्रे वा॑ म॒हो नृ॒पति॒ क्षये॑ वा॒ा व्यच॑स्यन्ता॒ यदि॑ चितन्त॒सैते॑ ॥ ६ ॥ 1 सः । प॒त्य॒ते॒ । उ॒भयो॑ः । नृ॒म्णम् । अ॒योः । यदि॑ वे॒धस॑ः । स॒मऽव॒धे । हव॑न्ते । वृ॑ने । वा॒ ॥ म॒हः । नृ॒ऽवति॑ । क्षये॑ । वा॒ा । व्यच॑स्व॒न्ता । यदि॑ । वि॒त॒न्त॒दे॑ते॒ इति॑ ॥ ६ ॥ पेङ्कट० सः गच्छति द्यावापृथिन्योः उभयोः बलभूतः यदि एनं दिव्या पार्थित्रा घा स्तोतारः सङ्‌मामार्थम् हुमन्ते । उपद्वये वा महति मनुष्ययुक्ते षा यशगृहे व्याहिमत्यो ग्राइष्टमिन्यौ यदि एनं विस्तारयितुमिच्छतः, तत्र व पत्यत इति ॥ ६ ॥ अर्ध स्मा ते चर्पणयो यदेजानिन्द्रः॑ ऋ॒तोत भ॑षा बख्ता | अ॒स्माका॑सो॒ो ये नृत॑मासो अ॒र्य॑ इन्द्र॑ सू॒रयो॑ दधि॒रे पु॒रो न॑ः ॥ ७॥ अघे । स्म॒ । ते॒ । च॒र्य॑णय॑ः । यत् । एजा॑न् । इन्द्र॑ | श्रु॒ता । उ॒त | भ | वह॒तः | अ॒स्माका॑सः । ये 1 नृ॒ऽत॑मासः । अ॒र्यः | इन्द्र॑ | सु॒रय॑ः | द॒धि॒रे । पुरः । नः॒ः ॥ ७ ॥ घेङ्कट असल द्रव मनुष्याः यदा समामार्थ चलम्ति, वदा तेपाल शाता भव सम्मका श्च । मस्मदीयाः ये नेतृतमाः गन्तारः इन्द्र | माशाः अस्मान् पुरः दधिरे रोपामिति ॥ ७ ॥ अनु॑ ते दायि गृ॒ह इ॑न्द्रि॒याय॑ स॒न्ना ते॒ विश्व॒मनु॑ घृ॒त्र॒हत्ये॑ । अनु॑ क्ष॒त्रमनु॒ सहो॑ यज॒न्नेन्द्र॑ दे॒वेभि॒रनु॑ ते॒ नृ॒षये॑ ॥ ८ ॥ अनु॑ । ते॒ । द॒ामि॒ ॥ म॒हे । इ॒न्द्रि॒याय॑ । स॒त्रा । ते॒ । विश्व॑म् ॥ अनु॑ । वृ॒त्र॒ऽइत्ये॑ । अनु॑ । क्ष॒त्रम् । अनु॑ । सह॑ । य॒जन्न॒ | इन्द्र॑ दे॒वेभि॑ः | अनु॑ । ते॒ | नृऽसबै ॥ ८ ॥ 1 पेङ्कट० अनु दामि तुभ्यं मदद ले दृष्ट्वा देवैः करः । तथा सत्यमेव 'सबै धर्म इवमा पुत्रे इवे तुभ्यम् अनुभदायि तथा स्वपि थकम् अभिभवसामध्ये दृष्ट्वा अनु सदायि हे यजनीय! | इन्द्र | देवैः तथा अमु मदामि तुभ्यं नृणामभिभवे ॥ ८ ॥ ए॒वा नः॒ः स्पृध॒ सम॑जा स॒मत्स्वन्द्र॑ र॒न्धि मि॑य॒तीरदेवीः । वि॒द्याम॒ घस्त॒ोरन॑सा गृ॒णन्तो॑ अ॒रदा॑जा उत॒ त॑ इन्द्र नूनम् ॥ ९ ॥ 1-1. मास्ति मूको. २० को ३३म्को.