पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

समाध्ये [ ८ ४, स ई, न १३. सुराणां दम्भितारम् | तरणशील मेघस्थितम् अतिक्रमणीयचचनं स्तुतिभिः बलवतमम् ॥ ९ ॥ तमी॑मह॒ इन्द्र॑मस्य रा॒यः पु॑रु॒वीर॑स्य सु॒वतः॑ः पुरु॒क्षोः । यो अस्कृ॑धोयुर॒जाः स्वर्वान् तमा भर हरिवो मायध्यै ॥ ३ ॥ २०२४ तम् । ई॑महे । इन्द्र॑म् । अ॒स्य॒ । रा॒यः पुरु॒वीर॑स्य । नूडवत॑ः । पुरु॒ऽक्षोः ।. “्यः । अस्कृ॑धोयुः । अ॒जरः॑ः । स्ःडयान् । तम् । आ । भर | हरि॒ऽव॒ः | मा॒द॒यध्यै ॥ ३ ॥ . चेङ्कट० तम् याचामहे इन्द्रम् इमे र्यि बहुवीरं पुरुषबन्ते बहुशब्दम् यः अस्कृधोपुः, ग्र मास्कः–‘नक्षद्दामम् अनुवानदाभम् | अभ्यशनेन दभ्नोतीति वा 1 xxx अस्कृषोयुरकृष्वायुः । कृध्विति इस्वभाव | नि भयति' (या ६०३) इति, अजः सर्वान् । तम् रयिम् आ गए है हरिवः । मादयितुम् अस्मान् ॥ ३॥ तन्नो॒ वि यो॑च॒ यदि॑ ते पु॒रा चि॑जरि॒तारे आन॒शुः स॒म्नमि॑न्द्र । कस्तै भागः किं वय दुध खिः पुरुहूत पुरूवसोऽसुर॒भः ॥ ४ ॥ 1 तत् । नः॒ः । वि । यो॑च॒ः । यदि॑ । ते॒ । पु॒रा । चि॒त् । ज॒रि॒तार॑ः । आ॒न॒शुः । सु॒म्नम् ॥ इ॒न्द्र॒ ॥ कः 1 ते॒ । भा॒गः । किम् ॥ यय॑ः॥ दुध । वि॒द॒ः । पुरु॑ऽहूत । पुरु॒वो इति॑ पुरु॒ऽवस । अ॒स॒र॒ऽध्नः ॥ बेहट तत् अस्माकं विविच्य ब्रूहि यदि ते पूर्वस्मिन् काले हतोचारः आनशुः सुखम् इन्व! | कः तब 'सुखदेतुः भागः', किए थाम्नं हे दुर्धर ! शत्रूणान् खेदयितः! पुरुहूत! बहुधन! असुराणां इन्तुः ॥ ४ ॥ त॑ पु॒च्छन्ती॒ वज्र॑हस्तं रथे॒ष्टामिन्द्रं॒ वेपी॒ चक्री यस्य॒ नू गीः | तु॒वि॒ग्राभं तु॑विकूर्मिं र॑भि॒ोदा॑ गा॒तुभि॑ते॒ नक्ष॑ते॒ तुम॒मच्छ॑ ॥ ५ ॥ नम् । पृच्छन्तीं । वज्रेऽइस्तम् । धेऽस्थाम् | इन्द्र॑म् | बेपी। वर्करी । यस्पै । नु । गौः | सुवि॒ऽप्रा॒गम् | तुष॒ऽकुर्मम् । भऽदाम् । ग्रातुम् । इपे । नक्षते | तुम॑म् | अच्छे ॥ ५ ॥ वेङ्कटतम् इन्द्रम् कद्र दर्तत इति प्रदनः वनइस्तम् रथे स्थावार बहूनां दीवा बहूनां कतरे बलस्म दावारं गन्तव्यमिच्छति | अभिगच्छति मेरयतारम् । कमित्याह – इन्द्रम् | वेदनशीला उच्यमाना स्तुतिः यस्य स्तोतुभिः क्षिप्रम् अभिगच्छति ॥ ५ ॥ इति धतुर्थाष्टके पडाध्याये अपोविंशो बर्ग: IT अह॒ त्यं मा॒पया॑ वावृधा॒ानं म॑नो॒जुर्वा स्वतः पर्व॑तेन । अच्यु॑ता चिद् चीजि॒ता सो॑जो रु॒जो वि दु॒कहा धृ॑ष॒ता वरदान् ॥ ६ ॥ २३. देवः मार्ग : बेतुमागः छः "तुमार्ग छपे. १. मैप रथ पं. २. नारिश को. ४. मारिव सूको.