पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०१६ श्वेदे सभाप्ये नृ॒ऽवत् । ते॒ । इ॒न्द्र॒ । नृऽत॑मामिः । ऋ॒त । व॑महि॑ । वा॒मम् । श्रीम॑तेभिः । ईँधै । हि ॥ बस्थे॑ः । उ॒भय॑स्य । रा॒ज॒न् । घाः | रत्न॑म् | महिँ | स्युरम् | बृ॒हन्त॑म् ॥ १० ॥ 1 [ अ ४, अ ६, व ८. वेङ्कट० मनुष्ययुक्तं त्वतः इन्द्र | नेतृतमैः रक्षणैः भजेमहि चननीयं धनं श्रोतव्यैः | ईशिषे हि धनस्य दिव्यस्य उत पार्थिवस्य राजन्!, घेहि रत्वम् महनीयं परिणाहबद् बृंहितम् ॥ १० ॥ म॒रुत्व॑न्तं॑ वृष॒भं चा॑वृधा॒ानमक॑वार दि॒व्य॑ श॒ासमिन्द्र॑म् । वि॒श्वा॒ासाह॒मव॑से नूत॑नायो स॑ह॒ोदामि॒ह से हुँचेम ॥ ११ ॥ म॒रु॒त्ये॑न्तम् । वृष॒भम् । व॒वृधा॒नम् । अत्रऽअरिम् | दि॒व्यम् । शा॒ासत् । इन्द्र॑म् । वि॒श्व॒ऽसह॑म् । अव॑से । नूत॑नाय | त॒मम् | स॒हःऽदाम् 1 इ॒ह । तमू | हुवेग ॥ ११ ॥ चेङ्कट निगद्व्याख्याता ॥ ११ ॥ जने॑ ववि॒न् महि॑ चि॒न्मन्य॑मानमे॒भ्यो नृभ्यो॑ रन्धया॒ येष्वरि॑म । अधा॒ा हि त्वा॑ पृथि॒व्यां शूर॑सातौ हवा॑महे॒ तन॑ये॒ गोप्य॒प्सु ॥ १२ ॥ जन॑म् | ब॒जि॑न् । महि॑ । चि॒त् । मन्य॑मानम् | ए॒ग्यः | सृभ्य॑ः । ए॒न्धय॒ । येषु॑ । अस्म । अधि॑ । हि । त्वा॒ा { पृथि॒व्याग् । शूर॑ऽसातौँ । हवा॑महे । तन॑ये । गोर्पू ॥ अ॒प्ऽसु ॥ १२ ॥ बेङ्कट० अप्रतः स्थित्वा युध्यन्तम् जनम् सन्द्रिन्। महान्तम् मन्यमानम् एभ्यः नृभ्यः वशीकुरु, "येषु योद्धय अहम् अस्मि घहि त्वा दिवः पृथिव्याम युद्धे पुत्रायर्थम् हवामह इति ॥ १२ ॥ व॒यं ते॑ ए॒भिः पु॑रुहूत स॒ख्यैः शवो॑शत्रोरुत्त॑र् इत् स्या॑म । मन्तो॑ वृ॒त्राण्यु॒मपा॑नि शूर रा॒या म॑दम बृह॒ता स्वता॑ः ॥ १३ ॥ व॒यम् । ते॒ । इ॒भिः । पुरु॒ऽहुत॒ । स॒ख्यैः । शन्नो॑ऽशनः । वत्ऽतेरे । इत् । स्या॒म॒ । नन्तैः । वृ॒त्राणि॑ । उ॒भया॑नि । घृ॒ष्ट॒ | डराया | भद्रेम | बृह॒त्ता | त्वाऽऊंताः ॥ १३ ॥ । येट० ययम् ते एमिः स्तोवकृतैः पुरा सख्यैः सह सात्रोः उत्तरी १ शत्रून प्रत्यक्षा परीक्षा शुर। राया मदेम बृहता त्वया रक्षिताः ॥ १३ ॥ इति के पष्टाध्याये अमो घर्गः ॥ [२०]

  • भरद्वाजो बार्हस्पत्य ऋषिः । इन्द्रो देवता हिन्दः, सहमी विराट्।

I द्यौर्न य इ॑न्द्रा॒ाभि भूमा॒ार्य॑स्त॒स्मै॑ र॒थः शव॑सा पृ॒त्य॒ जना॑न् । तं नः स॒हस्र॑भरमुर्वरासां द॒द्धि सूनो सहसो शृत्र॒तुर॑म् ॥ १ ॥ 1. माहित को.. पूपिन्या जिपं. ३ःह छपे. १.४. नाति मुझे.