पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०१४ ऋग्वेदे सभाष्ये इन्द्र॑म । ए॒व । धि॒षणा॑ । स॒तये॑ । धा॒ात् । बृ॒हन्त॑ग् । प्र॒थ्यम् ॥ अ॒जर॑म् । युवा॑नम् । अपा॑ळ्हेन । शव॑सा । शू॒शु॒ऽवस॑म् | स॒द्यः ! चि॒त् । यः | व॒वृधे । असा॑मि ॥ २ ॥ घेङ्कट० इन्द्रम् एव सुलभाय निदधाति महान्तं दर्शनीयम् अजरम् गुवानम् शत्रुभिरसोदेन बढेन वर्धमानम्, सचः जातः यः वनृधे अन्यूनः ॥ २ ॥ [ अ४, अ६, व ७. पृ॒थू क॒रस्ता॑ बहुला गभ॑स्ती अस्म॒व्यक् सं मि॑मीहि॒ श्रवो॑सि । यु॒थेव॑ प॒श्वः प॑शु॒पा दमू॑ना अ॒स्माँ इ॑न्द्र॒भ्या वृ॑वृत्स्वा॒ ॥ ३ ॥ पृ॒थू इति॑ । क॒रस्ता॑ । ब॒हुला । गभ॑स्ती॒ इति॑ । अ॒स्मि॒व्य॑क् । सम् | मनी॒ीहि॒ | श्च॒वो॑सि । यु॒थाऽइ॑व । प॒श्चः । प॒शु॒ऽवाः । दमू॑नाः । अ॒स्मान् | इ॒न्द्र॒ । अ॒भि । आ । व॒वृत्स्य॒ ॥ आजौ ॥३॥ चेङ्कट० पृथू करौ, दोधा बाहू, स त्वमस्मदभिमुखम् सम् निमोहि भन्नानि, प्रशोः यूथानीव पशुपालो दुममनाः अस्मान् इन्द्र ! अभि आ वर्तयस्त्र आजौ ॥ ३ ॥ तं च॒ इन्द्रे॑ च॒तिन॑मस्य शाकैरि॒ह नूनं वा॑ज॒यन्तो॑ हुवेम । यथा॑ चि॒त् पूर्वै जरि॒तार॑ आ॒सुरने॑या अनव॒द्या अरि॑ष्टाः ॥ ४ ॥ तम् । व॒ः । इन्द्र॑म् । च॒तन॑म् । अ॒स्य॒ । श॒ाकैः । इ॒ह | नु॒नम् । वा॒ज॒ऽयन्त॑ । हु॒वे॑म । यथा॑ । चि॒त् । पू॒र्वै । च॒रि॒तार॑ः । आ॒तुः । अनैधाः । अ॒न॒न॒द्याः । अरि॑ष्टाः ॥ ४ ॥ चेङ्कट० तम् युष्माकम् इन्द्रम् शत्रूणां शात मितारम् अस्य सदायमरुद्धि सह इदानीं युद्धं कुर्धन्तो हृयामः | यथा एवं पूर्वे सोतारोऽभूबनू प्रशस्या अभिन्या महिंसिता, तद् वयमपि भूयास्मेति ॥ ४ ॥ घृ॒तव॑तो धन॒दाः सोम॑वृद्धः स हि वा॒मस्य॒ वसु॑नः पुरुक्षुः । ज॑ग्मिरे प॒थ्या॒ा रायो॑ अ॒स्मिन्त्स॒मु॒द्रे न सिन्ध॑वो॒ो याद॑मानाः ॥ ५ ॥ घृ॒तऽव॑तः। च॒न॒ऽदाः ॥ सोम॑ऽवृद्धः | सः | हि । वा॒मस्यै | वसु॑न । पु॒रु॒ऽक्षु' । सम् ॥ ज॒ग्मि॒रे॒ । प॒थ्या॑ः । राय॑ः | अ॒स्मि॒न् । स॒मु॒द्रे । न । सिन्ध॑षः। याद॑मानाः ॥ ५ ॥ वेङ्कट० कर्मा धनस्य दाता सोमेन वृद्धः सः हि प्रशस्थरूप धनस्य बद्दोवंकासम् मनुष्य हितादि धनानि अस्मिन् समुदे समागता इव सिन्धवः 1 नानादिग्भ्यः समागता या पच्या इति ॥ ५ ॥ छन् इति चतुर्थाष्टके पष्ठाच्या समो वर्ग.* n ऋषि॑ष्ठं न॒ आ भ॑र शूर॒ शव॒ ओजि॑ष्ठ॒मोजो॑ अभिभूत उ॒ग्रम् । विश्वा॑ पुना कृष्ण्या मानु॑षाणाम॒स्मभ्यैदा हरियो मायध्यै ॥ ६ ॥ १. सरमद सर्प ने यूए.२ मारित गूको. ४-४. मास्ति मूको.