पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७, मं ७ ] पष्ट गण्डलम् चेङ्कट० तव प्रशानेन तव कर्मभिश्च तत् कृतम्। किं तदित्याह- आमा गोषु पयम् पयोऽस्तु यो बुद्धया निहितवानसि, विघटितवानसि द्वाराणि शिलोचयस्व गदाधं ददानि तत उत् असृजः उर्वात महतः शिलोचयात् पशुनहिरोभिर्युः ॥ ६ ॥ प॒प्राय॒ क्षां महि॒ द॑सो॒ व्यु॒ष्ट॑र्वीमु॒प॒ धामृण्वो बृहर्दिन्द्र स्वभायः । अधा॑रयो॒ रोद॑सी दे॒वपु॒त्रे प्र॒त्ने मा॒तरा॑ य॒ह्वी ऋ॒तस्य॑ ॥ ७ ॥ पु॒त्राय॑ । क्षाम् । महि॑ । दंस॑ः । वि | उ॒र्वीम् । उप॑ | द्याम् | ऋष्वः । बृहत् | इन्द्र | स्तभायः । अधा॑रपः । रोद॑स॒ इति॑ । दे॒वपु॒त्रे॒ इति॑ दे॒वऽपु॒त्रे । प्र॒त्ने इति॑ । मा॒तरा॑ । य॒ह्वी इति॑ | ऋ॒तस्थे॑ ||७|| 1 वेट० वि पप्रथे पृथिवीं विस्तीर्ण महता कर्मणा इन्द्रः । उप अस्ताच्च थाम् महती महान् इन्द्रः । डाथ प्रत्यक्ष धारयसि द्यावापृथिवी नानाः महती पुराणे यज्ञस्य मातरौ || + अवं॑ त्वा॒ विश्वे॑ पु॒र इ॑न्द्र दे॒वा एकं॑ त॒वसे॑ दधिरे॒ भरा॑य । अदे॑वो यद॒स्परि॑ष्ट दे॒वान्तस्र॑ता वृत॒ इन्द्र॒मत्र॑ ॥ ८ ॥ अधि॑ त्वा॒ । विश्वे॑ | पु॒रः । इ॒न्द्र॒ । दे॒वाः । एक॑म् । त॒वस॑म् । द॒धि॒िरे । भरा॑य । अदे॑यः । यत् । अ॒भि । औहि॑ष्ट | दे॒वान् | स्वः॑ऽसाता | वृण॒ते॒ इन्द्र॑म् अत्र॑ ॥ ८ ॥ · बेटअप त्वाम् विश्वे देवाः समामार्थम् ' पुरः दधिरे एक्म् बलवन्तम् । वृत्रः देवान् यत् अभि श्रद्दिष्ठ, चहेरिदं' बन्दसं रूपम् ऊहिवाँ चहिना समः, अभिजगाम | तदा सद्ग्रामेऽस्मिन् देवाः इन्द्रम् पृणते ॥ ८ ॥ अध॒ द्यौर्षद ते॒ अप॒ स नु वजा॑द् द्विान॑मद् मि॒यमा स्वस्य॑ म॒न्योः । अहि॑ यदिन्द्रो॑ अ॒भ्योह॑सानं॒ नि चि॑िद् वि॒श्वायु॑ः शयर्थे ज॒घानं॑ ॥ ९ ॥ अध॑ । यॊः । चि॒त् । ते॒ 1 अप॑ । सा । नु । बजा॑त् । द्वि॒ता । अ॒न॒म॒त् । मि॒यसः॑ । स्वस्य॑ । म॒न्योः । अहि॑म् । यत् ।इन्द्र॑ः । अ॒भि । ओह॑सानन् । नि । चि॒ित् वि॒श्वऽआ॑यु॒ः । श॒यवे॑ । ज॒धान॑ ॥९॥ येट० अध] सूत्रे हते ः अपि सा क्षिप्रं द्विधा अप अनमत् तप बजात विम्यती रषदीयल क्रोधस्य ! अहिम् यदा इन्द्रः आभिमुख्येन नि जथान गच्छन्तं सर्वगामी पृथयां शायपिम् ॥ ९ ॥ अध॒ त्वष्टा॑ ते स॒द्द उ॑य॒ वज्र स॒हस्र॑भृष्टं वतच्छ्रतार्थम् । निका॑मस॒रम॑णसं येन॒ नम॑न्व॒महि॒ सं पि॑णजीपिन् ।। १० ।। 1-9 पयः ल २. पातारौ वि हर्प. ३. समर्थन मूको ४० पदेरि मूझो. ५. इस मूको