पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२००४ & ग्वेदे सभाष्ये जय पष्ठोऽध्यायः अथ "पिया सोममभि घ्या चिख्यासति माधवः । पादे समाने चय पूरणेषु प्रदर्शयन् ॥ १ ॥ [ अ४ अ६ व १ तस्मिन् पादे यदा पदयेत् तमेवाविकृतं पुनः । पादपूरणं धूयादिसिं यूद्धेश्व भागमः ॥ २ ॥ किमुदाइरणं तन म 'याति॑ि दे॒वः प्र॒वतः॑ । "नापि 'ये यन॑न्ते (न्तति भिसे वारये यतस्तयोः ॥ ३ ॥ आ यहि पूर्वी रवी(सिंह)तिपादो मात्र निदर्शनम् | दृश्यते पूरणो ह्येष आकारः केवलोऽपि सन् ॥ ४ ॥ निदर्शनम् । “त्वम॑ग्ने त॒पा अ॑सि मन्त्रस्तन प्रथम आकारो निरर्थक इति स्थितिः ॥ ५ ॥ ननु देवस्त्वमागत्य भर्येष्वपि बसे1 द्वति सार्थोत्र आकार इदं तस्मिचिदर्शनम् ॥ ६ ॥ ‘अ॒यं ते॑ अस्तु हर्यतः”, ‘हो वो॒ वरि॑ष्ट॒ आ न॑ः” । निपात्तव्यतिरेकेण तस्माद् द्धौ च निदर्शनम् ॥ ७ ॥ स य॒न्ता वित्र॑ एष॒ स सज्ञानामथा हि षः " | पादे द्वितीये सच्छन्द्र एकस्तांस्तु पूरणः ॥ ८ ॥ 'अस्मा॑ ए॒तन्महा॑गृ॒षम् ए॒कोऽस्मा इति पूरणः । सर्वनामानि पादेषु समानेष्विति पूरणम् ॥ ९ ॥ नास्ति निर्वधनं येषां रूपभेदेऽपि तान् विदुः । पूरानै कृषयः 'एमैनें सृजता सुते* ॥ १० ॥ ‘स य॑जा॒ात से होते (सौर) वि समानार्थाविद् श्रुतौ । सबैकं पूरणं विद्याद् छहबः सन्ति तादृशाः ॥ १३ ॥ १,३५३- २-२ यानि देव उतेति वेंका. +ऋ५३१३. ३. ऋ३,४३, २० ४.८, ११, ननु देशनेविति पूरणं देवत्व नव्यं मर्येषु च नवलपं. ६.९३,४४,१ ००१, ३,६० ८.३,१३, रवि पं. १०६,३४,५.३० पूरजम्प, १२. १,९,२. १३.१०.१०