पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२००२ ऋग्वेदेसभाध्ये [ अ४, ५० व १९. चेट० अभिगच्छ भस्मान् । अभि था वह च महानि भक्षणाय आ यह च देवान् सोमशनाय ॥४४॥ उद॑ग्रे॑ भारत द्यु॒मदर्ज॑स्रेण॒ दवि॑द्युतत् । शोच॒ वि भाजर ॥ ४५ ॥ उत् । अ॒ग्ने । भारत । द्यु॒ऽमत् । अज॑स्रेण | दवि॑वे॒त्तत् । शोच॑ | वि | भाहि॒ि | अजर ॥४५॥ वेङ्कट० उत् शोच अग्ने ! भारत !! 'शश्वद्ध वा एप प्राणो भूत्वा प्रजा बिमर्ति तस्मादाद भारतः ॥ इति वाजसनेयकम् ( तु. काश २,४,१,२ ) दीप्तियुक्तम् अजोण शोचिपा असन्हं दीप्यमानः विभाहि च हे जनारहित ! ॥ ४५ ॥ इति चतुर्थाष्टके मझमाध्याये एकोनविंशो वर्गः ॥ चीती यो देवं म दुव॒स्येद॒तारे][][] होता॑रं सत्य॒यज॒ रोद॑स्योरुत॒ानह॑स्तो नम॒सा वि॑वासेत् || ४६ ।। वी॒त । यः । दे॒वम् । मतैः । दु॒वस्येत् | अग्निम् | ईळीत | अधुरे । ह॒विष्मा॑न् । होता॑रम् । स॒त्य॒ऽयज॑म् । रोद॑स्योः । उ॒त्त॒नऽह॑स्तः | नम॑सा । आ 1 वि॒ित्रासेत् ॥ ४६ ॥ चेङ्कट० हविषा यः देवम् मर्तः परिचरति सः हविष्मान, अभिम् स्तोतुमर्हति यज्ञे हविवहनाय | होतारम् सस्येन यष्टार द्यावाष्टविष्योः उत्तानहस्तः यजमानः मदानार्थमुत्क्षिप्तद्वस्तः अग्रेन परिचरेदिति ॥ ४६॥ आह॒विदा त॒ष्टं रामसि । ते ते॑ भवन्तु॒क्षणं ॠप॒भासो॑ व॒शाउ॒त ।। ४७ ॥ आ। ते । अग्ने॒ | ऋचा | हुविः | हृदा | तष्टम् | भरामसि । ते । ते॒ । भू॒च॒न्तु॒ । उ॒क्षण॑ः । ऋ॒प॒शास॑ः । व॒शाः | उ6 ॥ ४७ ॥ 5 बेङ्कट आ भरामः तुभ्यम् अग्ने! ऋचा एव हविः, संयमृग भवतु हवि.सगेति' । सच्चेदं हविद्वेदन संस्कृतम् | हृदयेन हि कोकियते से भवन्तु उक्षादयो मदीमा स्तुतिः, उक्षादि- समा' भवतु" इति समुदायार्थः । इत्यमियमाश्वलायनगृहो व्याख्यावेति । तत्रोक्षादिभिः सामानाधिकरण्यास्प लिभेदः ॥ १७ ॥ अ॒मि दे॒वास अग्नि॒यमि॒न्धते॑ घृ॒त्र॒हन्त॑म् । येना॒ वसू॒न्पामृ॑ता तु॒ळ्हा रक्षसि वा॒जिना॑ ॥ ४८ ॥ १. नास्ति मूको. २, रकाश. काश६६ नारिसमूहो. मूको, समाः छ प्रशवार: १०. भवन्तु सर्प. ३५ एव काश. 1. इदभिमाः काश मो. ८ मदिप सममिति स ५ तेति ९. "हाम