पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६, मं १५] षष्ठं मण्डलम् १९९७ तम् । ॐ इति॑ । त्वा॒ । द॒ध्यड् । ऋषि॑ः । पु॒त्रः ॥ इ॒धे । अय॑र॑णः । वृ॒त्र॒ऽहून॑म् । पु॒ए॒म्ऽव॒रम् ॥ १४ ॥ धेङ्कट० निगदसिद्धा ॥ १४ ॥ तमु॑ त्वा पा॒थ्यो शृषा॒ा सघै दस्यु॒हन्त॑मम् | धनञ्जय॑ रणैरणे ॥ १५ ॥ तम् । ॐ इति॑ । त्वा॒ । प॒श्यः | वृषा॑ | सम् | ईधे | द॒स्यु॒हन्ऽत॑मम् । ध॒न॒ऽव॒यम् । रणे॑ऽरणे ॥ येङ्कट० तम् एव त्वां पथ्यायाः पुत्रो दध्यङ् द्रुषा समधे दस्यूनामतिशयेन हन्तारं धनस्य जेतारं युद्धेयुद्धे। ‘पूर्वमेनोदितमुत्तरेणामिशृणोति' इति ब्राह्मणम् ॥ १५ ॥ इति चतुर्थांधके पञ्चमाध्याये प्रयोविंशो वर्गः ॥ एघू पु नवा॑णि॒ तेऽनं॑ इ॒त्थेत॑रा॒ गिरः । ए॒मवि॑र्धास॒ इन्द्र॑भिः ।। १६ ।। आ। इ॒ह । ॐ इति । सुब्रणि । ते॒ । अग्ने॑ ह॒त्या | इत॑राः । गिर॑ः । ए॒भिः । वर्षासे॒ इन्दु॑ऽभिः ॥ त्रेङ्क८० आगल, सुठु प्रवाणि ते स्तुती: अमे! अमुद्र असुरेषु वर्तमाना भवन्ति इतरा अदेयजुष्ट। अश्रोतव्याः एभिः अस्मदीयैः सोमैः वह 'अमुर्मा ह वा इतररा गिरः' ( ऐवा ३,४९ ) इतिश्राह्मणम् ॥ १९ ॥ यत्र॒ च॑ च ते॒ मनो॒ दक्षं दधस॒ उत्त॑रम् । तत्र॒ सद॑ः कृणबसे ।। १७ ।। 1 यत्र॑ । च॑ । च॒ । ते॒ । भने॑ । दक्षि॑म् | द॒धसे | उत्त॑रम् | तत्रे | सर्दः । कृ॒णवसे ॥ १७ ॥ चेङ्कद० यत्र व चितु, तन मनः रात्र पूजा भवति, वन्न वृद्धिस् उततरां करोपि, तथा त स्थानं च करोथ स्तोवरि ॥ १७ ॥ न॒हे ते॑ पू॒र्तम॑भि॒पद् भुव॑न्नेमानां वसो | अथा दुधौ चनवसे ॥ १८ ॥ न॒हि॑ि । ते॒ । पुत॑म् । अ॒क्षि॒ऽपत् । भुव॑त् । मे॑मा॒न॒ाम् । व॒ इति॑ । अर्थ । दुवः॑ः ॥ अ॒न॒यसे॒ ॥ १८ ॥ वेट नहि ते भानम् क्ष्णः पातकं भवति, शनवरतं प्रवर्तमामातून चक्षुः प्रवति, सन्वतं प्रयचंत इत्यर्थः हे नेमानाम् पास पितः!, 'नेमा नमनाम् पूजकाः १ ततश्च परिचय मनुष्पैम्पो भजसे ॥ १८ ॥ आमिर॑गामि॒ भार॑तो वृत्र॒हा पु॑रु॒चेत॑नः । दिवो॑दासस्य॒ सत्प॑तिः ।। १९ ।। । आ 1 अ॒ग्निः । अ॒मा॒ामि॒ । भार॑तः । घृत्र॒ऽडा | पुरु॒ऽचेत॑नः । दियैःऽदासस्य | सऽपतिः ॥१९॥ येङ्कट० माभिमुख्येन गम्यते अभिः भारत' 'भारतेयेय' हि देवेभ्यो हय्ये भरति (माश १,४,१,२) इति माझणम्, पाचूर्णां हन्ता बहुः दिवोदासार्थ ममा सत प्रतिः ॥ १९ ॥ 1.1. मास्तिको २. सोमको. ३. मास्ति मूको. ४. मानव दानम् छ. ५. वर्तमान एप. ६-६. नेमानी मानापूथ्य विमानामानायडू पूरु. ७. ८. हनिपि