पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९८८ ऋग्वेदे सभाष्ये डेङ्कट० दिया है राहसः सूनो! गद्दान् अस्माकम् अग्ने पुर्ण पुत्रं सर्वाभिः स्तुतिभिः पूर्तिम् पूरणम् अभिप्राप्नुयाम् ॥ ६ ॥ इति चतुर्थाष्टके पचमाध्याये पञ्चदशो वर्गः ॥ [ १४ ] भरद्वाज ऋषिः | अग्निदेवता। अनुष्टुप् छन्दः, पछी शक्बरो' ॥ अ॒ग्ना यो मर्त्यो दुर्योो धियै जु॒ज्ञोप॑ धी॒तिभि॑ः । भस॒न्नु प म पूर्ज्य इपै चुरो॒ताव॑से ॥१॥ अ॒ग्ना । यः । मस्यैः । दुवः॑ः । धिय॑म् | जुजोष॑ । धी॒तिभि॑ः । भस॑त् । नु । सः । प्र । पू॒र्व्यः । इप॑म् | चुरी॑त॒ । अव॑से ॥ १ ॥ बेट० अग्नौ यः मनुष्यः परिचयाँ कर्म च सेवते प्रज्ञाभिः, प्रदीप्यते शीघ्रम् सः मुख्यः अनं घं वृणीते रक्षणाय पुत्रादीनाम् ॥ १ ॥ अ॒ग्निरो॑द्ध॒ प्रचे॑वा अ॒ग्निर्वे॒धस्त॑म॒ ऋषि॑ः । अ॒ग्निं होता॑रमीळते य॒ज्ञेषु॒ मनु॑प॒ो विश॑ः ॥२॥ अ॒ग्निः । इत् । हि । प्रऽचैताः । अ॒ग्निः । वे॒धःऽत॑मः | ऋषि॑िः । । अ॒ग्निम् । होता॑रम् । ईळते । य॒ज्ञेषु । मनु॑षः । विशः ॥ २ ॥ वेङ्कट० मनुपः विशः मलिजः । स्पष्टं शिष्टम् ॥ २ ॥ [ झ४, अ५ व १५. अन्नद् शस्माकं धारण 1 नाना ामेऽव॑से॒ स्पर्ध॑न्ते॒ रायो॑ अ॒र्यः । तूर्ये॑न्तो॒ दस्यु॑मा॒यवो॑ व्र॒तैः सीक्ष॑न्तो अव॒तम् ॥३॥ नाना॑ । हि । अ॒ग्ने॒ । अव॑से । स्पर्धेन्ते | रायः । अर्थः । तूर्य॑न्तः | दस्यु॑ग् । आ॒यवः॑ः । व्र॒तैः | सीक्ष॑न्तः । अ॒व्रतम् ॥ ३॥ वेङ्कट० नाना हि आने ! रक्षणाय स्पर्धन्ते हवया दसाः रायः अभिगन्तारः तृषु । तथा स्वया हिंसम्वः शत्रु मनुष्याः कर्मभिः समाना भवन्ति भयजमानम् ॥ ३ ॥ अ॒ग्निर॒साती चीरं ददाति॒ सत्प॑तिम् । यस्य॒ वस॑न्ति॒ शव॑सः सं॒चक्ष शत्र॑वो मि॒या ॥ ४ ॥ अ॒ग्निः । अ॒प्साम् । ऋ॒ति॒िऽसह॑म् | वी॒रम् ददाति॒ि । सत्प॑तिम् । यस्ये॑ । त्रसैन्ति । शव॑सः 1 स॒मूऽचक्षै | शत्र॑वः । भि॒या ॥ ४ ॥ पेट० अग्निः फर्मण: सम्मकार हिंमायाः सोदार पुत्रम् ददाति ससई पतिम् | यस्य पुस्य वात् मन्ति सन्दर्शन भवः भयेन ॥ ४ ॥ १.१. पानि मूको, २ म