पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्, म ३ ] यह मण्डलम् 3545 न तिक् तन्तुम् | न यम् तन्तुम् वयन्ति सन्तुवायाः सङ्घ प्रति छन् । या पुत्र इह वक्तव्यानि धाक्याति परस्मिन् स्थित अपरस्मिन् स्थान स्थितेन पिना वदति ॥ २ ॥ मुङ्गल० तन्तुम् तम्तव परस्य मागायतानि सूत्राणि, कानि च यज्ञारमकस्य वचस्य गरयन्यादीनि छन्दासि स्तुतशस्त्राणि च । तानि अहम् न वि जानामि तथा ओम् मोतव तिरश्रीनानि सूत्राणि, अझ च यजूपि साध्वर्यवाणि च कर्माणि | तानि सहम्, न विज्ञानामि । अरि बैठदुभयसाध्य त पर यज्ञरक्षणम्न विजानामि, यम् पर यज्ञलक्षणम् समरे सहमने देवयनने अतमाना सतत चेटमाना ऋत्विज वयन्ति सन्तन्वन्ति, वस्त्ररूपेण निष्पादयन्ति इत्यये । इह अस्मिन् लोके कष्य खित् कक्ष्य खलु पुन मनुष्य वक्त्वानि वक्तव्यानि तानि इमानि पर परस्ताव अमुष्मिन् लोके वर्तमानो य सूर्यस्तस्य पित्रा अवरेण वस्ताद अस्मिन् लोके वर्तमानेन वैश्वानरामिनाइनुशिष्ट सन् वदाति वदेव, न कश्चिदपि प्रवदितु शक्नोतीत्यर्थ || २ | स इत् तन्तुं स वि जा॑ना॒त्योतुं स वक्त्वा॑न्य॒तथा व॑दाति । यहुँ चिके॑तद॒मृ॑तस्य नो॒षा अनुवर॑न् प॒रो अ॒न्येन॒ पश्य॑न् ॥ ३ ॥ स 1 इट् | तन्तु॑म् । स । । जा॒न॒ति॒ । ओतु॑म् । स 1 वक्त्वा॑नि । ऋ॒तु॒ऽया | व॒द॒रति॒ । य । ई॒म् । चिके॑तत् । अ॒मृत॑स्प | गोपा | अव । चर॑न् । पर 1 अ॒न्येन॑ | पश्ये॑न् ॥ ३ ॥ चेट० स एवं वैश्वानर तन्तुम् विजानाति स एव ओतुम् च । स एव वाक्यानि ऋतौ वदति पर्जन्यो भूत्वाऽन्तरिक्ष शब्द कुर्वन् । य वैsaree एवं हन्तुम् क्षोतु च चेचा अमृवस्य गोशयिता पृथिव्या वर्तमान पर भूत्वा भन्येम आदित्यरूपेण सर्व जगत् पश्यन् । वैश्वानरोऽह्नगदित्यो भूत्वा जगत् पश्यतीति व तस्य पुत्रमाह तथा स एव पर्जन्यो भूत्वा वर्षतीति ॥ ३ ॥ मुगल० स इत् स एव वैश्वानरोऽग्नि तन्तुम् तन्तुस्थानीयानि गायध्यादीनि उदासि स्तुतश- खाणि विजानाति तथा स एव ओतुम् अतुस्थानीयानि यजूध्याध्वर्यवाणि च कर्माणि विज्ञानाति । एकातुथा काकाले तदनुष्ठानसमये वक्वानि बच्चव्यानि घ चानि वदाति वदेत् । य अय वैश्वानर अनुनय गोया रक्षिता अत अवस्तात् भूलोके चरन् पार्थिवाग्निरूपेण सञ्चरन् पर परस्तात् दिवि अयेन स्यात्मना पश्यन् सबै जगत् प्रकाशयन् ईम् इम्पनि परिदृश्यमानानि सर्वाणि चिकेतत् जानावि, स एव इति पूर्वत्र सम्बन्ध ॥ ३ ॥ अ॒यं होता॑ प्रथ॒मः पश्य॑ते॒ममि॒दं ज्योति॑र॒मृतं॒ मये॑षु॒ । अयं स ज॑ज्ञे ध्रुव आ निप॒त्तोऽम॑र्त्यस्त॒न्वा॒ वर्ध॑मानः ॥ ४ ॥ अ॒यम् । हो । प्र॒य॒म । पश्य॑त । इ॒मम् ॥ इ॒दम् | ज्योति॑ अ॒मृत॑म् ॥ मत्ये॑षु । अ॒यम् । स 1 जज्ञे | ध्रुन । आ । निस॑त्त 1 अग॑र्त्य । त॒न्वा॑ | वधैमान ॥ ४ ॥ I 1 २. नाहित मूको ३ शस्य लक्षणे मूको. 11. सरायसन्दा सेशि तन्दुवा एप. ४. द. ५५ तत्र एवं सशस्य वि. मिस ए मूको.