पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६९७६ ऋग्नेदे सभाप्ये [ अ४, अ ५, व १०. स जाय॑मानः पर॒मे व्यो॑मनि व्र॒ताय॒ रक्षत । रिममिमीत सुधारो म॑हि॒ना नाक॑मस्पृशत् ॥ २ ॥ सः । जाग्र॑मानः । प॒द॒भे । विऽजो॑मनि । व्र॒तानि॑ । अ॒ग्निः । व्र॒त॒ऽपाः । अ॒रक्षत॒ । वि। अ॒न्तरि॑क्षम् | अ॒मित | सुर्तुः | वैश्वानरः | महिना | नाक॑म् | अ॒स्पृश॒त् ॥ २ ॥ वेङ्कट निगदसिद्धा ॥ २ ॥ मुद्गल० सः वैश्वानरः अग्निः प्रतपाः प्रतस्य पालकः परमे उत्कृष्टे व्योमनि आकाशे जायमानः सूर्यारमना प्रादुर्भावन् नतानि ववकर्माणि लौकिकानि वैदिकानि च अरक्षत रक्षति, अन्तरिक्षम घवि अमिमीत एतदुपरक्षितांस्त्रोन् सोकान् निर्मितवान् । तथा सुकः शोभनकर्मा वैश्वानरः अग्निः महिना स्वमहिना तेजसा नाकम् धुलोकम् अस्पृशत् स्पृशति स्म ॥ २ ॥ व्य॑स्त॒म्ना॒वा॒ रोद॑सी मि॒त्रो अमु॑तोऽन्त॒र्याप॑द॒कृणोज्ज्योति॑षु॒ तम॑ । वि चर्मेणव द्वि॒पणे॑ अवर्तयद् वैश्ञानु॒रो विश्व॑मत्त॒ वृष्ण्य॑म् || 11 पि । अ॒स्त॒म्ना॒त् । रोद॑सो॒ इति॑ । मि॒त्रः । अनु॑तः । अ॒न्त॒वाव॑त् । अ॒कृ॒णोत् । ज्योति॑षा॒ा। तम॑ः। वि। चर्म॑णी॒ इ॒बेति॒ चर्म॑णी॒ऽइव। धि॒षण॒ इति॑ । अवर्तयत्। वैदवारः। विश्व॑म् अ॒धत्त॒ | वृष्ण्य॑म् ॥३॥ बेट० अधयोर्ध्वं च चकार द्यावापृथिव्यौ मित्रभूतः महाद्दू 1 अन्तर्गतम् अकरोत् ज्योतिषा तमः । यि धर्तमति है, चर्मणी इव द्यावावी विष्टि करोति । वैश्वानरः विश्वभू धारयति वर्षणनिमियम् ॥ ३ ॥ मुल० मिनः मित्रभूतः सर्वेषाम् अनुभुतः महान् वैश्वानरोऽग्निः रोदसी द्यावापृथिव्यो विभस्तनात् विशेषेण स्तम्भितवान् । तथा ज्योतिषा तेजसा तमः अन्धकारम् अन्तर्वाचित अन्तर्हितम् अकृणोत् अकरोत् | अपि च धिषणे धारयियौ द्यावाविन्य चर्मशो इन थथा पशोविंशत्रिता द्वे चर्मणी शोषणायें प्रसारयत्ति तथा वि अवर्तगद् विस्तृते अकरोत् । किं पहुना | वैश्वानरः शयमभिः विश्वम् सवैम् वृष्ण्यम् वीर्यम् अत ते धारयति ॥ ३ ॥ 1 अ॒पामु॒पस्थे॑ महि॒पा अ॑गृभ्णत॒ वि राजा॑न॒ष्टुप॑ तस्थुआ॒ग्मिय॑म् । आ दुतो अ॒भिम॑भरद् वि॒वस्व॑तो वैश्वान॒रं मा॑त॒रिश्वा॑ परा॒वत॑ः ॥ ४ ॥' अ॒पाम् ॥ उ॒पऽस्ये॑ । स॒द्वि॒षाः । अ॒गृभ्णत॒ । विशेः । राजा॑नम् । उप॑ । त॒स्थुः । ऋ॒ग्मिय॑म् 1 आ । दूतः 1 अ॒ग्निम् । अ॒भर॒त् । वि॒वस्व॑तः । वैश्वा॒न॒रम् | घात॒रिवा॑ । पु॒रायः ॥ ४ ॥ 1 पेङ्कट परिक्ष महान्तः देवाः वैश्वानरम् धारयन्ति सत्र विश राजानम् उप तस्थुः स्तुत्यम् इमम् । अग्निम् इतः मातरिश्वा दूराद् दिवः विवस्वत आह्तत्रान् ॥ ४ ॥ मुद्र० भगम् अन्तरिक्षरम उपस्थे उपस्याने मध्ये मदिशाः गद्दान्तो महतः अगृभ्णत सगृहन् | इसे पैदावारमा वर्तमानमजान भयोः गृहीत्या विशः प्रजाः राजानम् स्वामिनम् १.पा ७,१६).