पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू११३ ] पष्ठं मण्डलम् १९५३ I 1 मुद्गल० हे वसो | धनवन् ! भो ! नृवत् मनुष्यैदपेतं धनम् सदम् इत् सर्वदा अस्मे अस्मासु भेहि स्थापय | किछ भूरि प्रभूवान् पदवः पशुंश्च धेहि किमर्थम् | तोकाय अस्मत्पुत्राय तनयाय चत्पुनाये कि पू: पायियः कामानाम् बृहतोः महत्यः आरेअघार दूरे भधानि मासु ताः सारतः इपः अछानि भद्रा भद्राणि सौधवसानि सुद्ध वसूनि अस्मे अस्मासु सन्तु भवन्तु ॥१३॥ पुरूण्य॑म् पुरु॒धा त्वा॒ाया वसू॑नि राजन् व॒सु॒वः॑ ते अश्याम् । पु॒रूषणि॒ हि स्वै पु॑रुवार॒ सन्त्यमे॒ वसु॑ विध॒ते राज॑नि॒ वे ॥ १३ ॥ पु॒रूष॑णि॑ । अ॒ग्ने॒॑ । पु॒रु॒धा । त्वा॒ऽया | घसू॑नि । रा॒जन् । प॒ष्टुता॑ । से॒ । अ॒श्याम् । पु॒रूणि॑ । हि । त्वे इति॑ । पु॒रु॒ऽव॒द॒ । सन्त । अग्ने॑ | वसु॑ । त्रि॒ष॒ते । राज॑नि । त्वे इति॑ ॥१३॥ 1 1 बेङ्कट० बहूनि अप्ने | बहुधा त्वत्कासनदा वसूनि हे राजन! चतुवायै निवासार्थम् त्वत्तः प्राप्नुयाम् । बहूनि हिस्वयि दे बहुभिर्वरणीय!रान्ति हे अमे! वसूनि परिचरते राजनि। पुनः इति पूरणम् ॥१३॥ इत्यं व्याख्यदष्टाविंशमध्यायं माघचाइयः । बोलेपु निवसनू कश्चित् सस्यमालिषु सर्वदा ॥ इति पेटमाधवाचार्यविरचित अवसंहिताव्याख्याने चतुर्थाष्टके चतुर्थोऽध्यायः ॥ मुद्गल० हे मधे। राजद ते सप पुरुणि बहूनि पुरा गवानादिरूपेण' बहुप्रकाराणि चनि धनानि बसुता बसुवायें वसुमरवाम त्वाया त्वया हि अनुमा ध्यानुयाम् हे गुरुवार बहुभिरणीय अभे राजनि विराजमाने त्वे त्वयि पुरुणि बहूने बसु वसूनि ये त्वाम् विघते परिचाते महाँ दातव्यानि सन्ति ॥ १३ ॥ इति चतुर्थाष्टके चतुर्थाध्याये पत्रिंशो वर्गः ॥ इति ऋग्वेदे सभाप्ये चतुर्थाष्ट्र के चतुर्थोऽध्यायः समाप्तः ॥ 1. स्वं काम वि. लपं. २२. वयीति ए त्वमिति लपंः खनी वि. ४. 4 मूको. ऋ-२४४* ३. "खारीनिरु' मूको.