पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८७, ६ ] पश्चमं मण्डलम् १९४५ वेङ्कट० स्वनः न युष्माकं बलवान् कम्पयतु धर्पिता दोशः गन्ता वृद्धः एवयामरुत्-इत्युक्तार्थम् । येन शत्रून् सहन्ते तम् अलङ्कारं कुर्वन्ति स्वदीप्तयः स्थितरदमयः हिरण्मयालङ्काराः शोभमाना- युधाः गमनशीलः ॥ ५॥ मुद्रल० हे मस्तः ! वः युप्साकम् स्वतः वेगजनितः शब्दः न रेजयत, न कम्पयतु एवयामरुत. एवयामरुतं माम् | अमवान् बलवान् कृपा बर्पिता बृटे: त्वेषः दीसः ययिः गन्ता तविपः प्रवृद्धः । येन रूवनेन सहन्तः शत्रूनभिभवन्तो यूपम् ऋज्जत प्रसाधयथ । कीदृशा यूयम् । स्वरोचिषः स्वायत्तरश्मयः स्थासमानः स्थिररश्मयः हिरण्ययाः हिरण्याभरणाः स्वायुधासः स्वायत्तायुधाः इष्मिणः गमनवन्तः ॥ ५ ॥ इति चतुर्याष्टके चतुर्थीच्या स्त्रिो वर्गः ॥ अ॒पारो व महि॒मा वृ॑द्ध॒शवसस्त्वे॒षं शवो॑ऽवत्वे॒व॒याम॑रुत् । स्थावा॑रो॒ हि प्रसि॑तो॑ स॒दृग्नि॒ स्थन॒ ते न॑ उरुष्यता नि॒दः सु॑शुक्कांसो नाग्मय॑ः ॥६॥ अ॒पारः । वः । म॒हि॒मा । वृ॒न॒ऽश॒वः । त्वे॒षम् । शत्रूः | अव॒तु । ए॒व॒याम॑रुत् । स्थातरः । ह । प्रतिौ । स॒मूऽदृशे॑ । स्थन॑ | ते | नृः । उ॒रुष्प | नि॒दः । शुशुकः । न । अग्नयः ॥ ६ ॥ वेङ्कट० कपर्यन्तः वः महिमा हे बृद्धमलाः दीसं बलं रक्षतु मासु । स्थातारः हि अबढे सत्वर्थने भवध | ते अस्मान् रक्षत निन्दितः दीप्ता इव अग्नयः ॥ ६ ॥ " . मुद्गल० हे मरुतः ! वः युग्माकम् महिमा अपारः अनवधिकः हे वृद्धशवसः। प्रवृदयकाः! लेपम् दीप्तम् शवः युष्माकम् बलम् अवतु रक्षतु सूचयामरुत् क्यामरतं माम् | यूयम् प्रतितो यज्ञे संरशि सन्दर्शन स्थातारः हि स्थाननियमेन तिष्ठन्तः भवथ खलु ते सूयम् नः अस्मान् निदुः निन्दकात् शत्रोः सकाशात् उहायत रक्षत अग्नयः इव शुशुकः दीसाः ॥ ६॥ ते रु॒द्रास॒ः सुम॑खा अ॒मयो॑ यथा तुविद्यु॒म्ना अ॑वन्त्वेव॒याम॑रुत् । द॒ीर्घं पृ॒धु॒ प॑श्ये॒ सच॒ पार्थि॑व॒ येषामज्ये॒ष्वा गृ॒हः शर्धोस्पतैनसाम् ॥ ७ ॥ बेङ्कट० ते रुद्राः सुमशः अग्नयः इस बहुदीप्तयो शोभ्यादिकम् बेपाम् गमनेषु महान्ति मलानि ते । रु॒द्रास॑ः । सु॒ऽम॑खाः । अ॒ग्नये॑ः | य॒या । तुवि॒ऽय॒न्नाः | अ॒व॒न्तु । ए॒व॒याम॑रुत् । दू॒र्घम् ॥ पृ॒थु । प॒प्र॒ये॒ । सम॑। पार्थि॑वम् | येपा॑म् ॥ अज्ने॑षु । आ । म॒हः । शसि । अद्यु॑तऽएनसागू ॥७॥ 11. सैमीनिं. २. अनुवादित बनान्ल का प्रियते पार्थिवम् अपानाम् ॥ ॥