पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। ० ऋग्वेदेसमध्ये अथ चतुर्थोऽष्ठकः1 चतुर्थोऽधाष्टकस्तस्मिन् अध्यायादिषु शब्देवावर्तमानेषु यद्राध्यमिछ समाजशब्दा भावृता भवन्ति पर्यायेषु सुनिघूँषात् इच्छ्याऽन्यत ५. धनरित्या उ. प्रसिद्ध प्रसिद्धव संगच्छेते यदि याप्रसिद्धं निर्मूपाद्य प्रसिद्धमिति पादपूरणाः । श्यन्ते 'सहसो जातवैदर्स विद्रो॒ न मान्यस्तन्नोभमोरथ " द्वयोथॉन विसिव जात वचनव्यक्तिस्त्रास्त मामाख्यातोपसर्गाणा निपातानों तथैव पारच्छेपीपु बहवः १. लिपं. ६० पक्ष्यते | वैदिकैः ॥ १ ॥ 'जागते त्वष्टुरर्वाऽऽशुरदः दृत्य सङ्गताः । भवन्तमा निर्मूयात् न त्वं सार्वलौकिकम् ॥ ४ ५ ऋचि 'विश्व॑स्य॒ हो(दि" ५)त्यस्यां सुनरीत्यादिपु त्रिभु | उपसो नामधेयेपु निर्मूयाविच्छ्या बुधः ॥ ५ ॥ मापेक्षन्ते निर्बंधन भिन्नास्वृक्षु यथा नरः । तथैव पादभेदेऽपि केचिनेच्छन्ति निर्वधः ॥ ६ ॥ ९. १०१२५१. [ अ ४, २ १, ३ . दुघः ॥ २ ॥ कचित् । स्थितिः ॥ ३ ॥ पादपूरणा:" ॥ ७ ॥ जातवेदसम्" । कोयते ॥ ८ ॥ जातप्रशमितीरशी ! तस्याम्पावच्यपेक्षिती नैवय युज्यते यस्मात् कविताऽत्र प्रत्तीयते । 'यदिन्दाग्नी अच॒मस्या॑म्” इत्यूचो: कविया यया ॥ १०॥ एवमत्रापि कविता विपर्यासात् प्रतीयते । नमु श्रद्धाविरेको पुनरुत्या प्रतीयते ॥ 23 २. पद' वि. ल. ३. 'ज्य लपः तु. मा १९,९०४.१,४८,१० कि कपं. ७. ऋ१,१९७-१३९ ८. पूरणा विसर्पः पुरणा: सड़ १०. नासोरूम दिपं. ११. ऋ १,१०८,०