पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९४० भइवेंदे रामाध्ये [ म ४, अ४, व ३१. मुद्गल० है वरुण | अर्यम्यम् [चर्यमैवायंग्यः सं प्रदातारम्, वा अथवा मित्र्यम् अनुरक्कम्, वा अथवा सखायम् समानख्यानम्, सदम् इत् सर्वदेव भ्रातरम् वा निलम् निरन्तरम् बेशम् निकटनिकेतन- वर्तिनम् वा शरणम् वा अशब्दमित्यर्थः । एतान् भति यत् यौग अडेतत् आग: अपराधम् चक्रम, तत् शिश्रथः असतो विनाशय ॥ ७ ॥ कितवासो यद् रिपुर्न दीपि यद् यो घा स॒त्यमु॒त यन्न वि॒द्म । सर्वा॒ ता विष्प॑ शिधि॒रेव॑ दे॒वार्धा ते स्याम वरुण प्रि॒याः ॥ ८ ॥ क॒त॒षास॑ः । यत् । रि॒षि॒पुः । न | ढीवि ॥ यत् । वा ॥ धि॒ | स॒त्यम् | उ॒त | यत् । न । वि॒द्म । सधैँ । ता । यि । स्य॒ । त्रि॒थि॒राव दे॒व । अर्ध | ते॒ स्या॒म॒ वरुण । प्रि॒याः ॥८॥ 1 बेट० कितवा क्षमासु दिलितं पणिमिव पापं ? देवने, ताप यहणम् अस्माकमस्तीत्यर्थः । तत्र तस्यावश्यप्रतिकर्तव्यत्वात् नशब्दः । तथा च मन्त्रः -- 'यददीव्यन्नृणमहं भूव' (तैआ २,४, १ ) इति । यत वा खलु सत्यम् ऋण वा बुद्धिपूर्व कृतम् अपि वा यतू न जानीमः, सर्वाणि तानि बिश्लथय शिथिलागीच बन्धनानि । छठ ऊर्ध्वं तव स्याम हे देव! वरुण! प्रियासः ॥ ८ ॥ मुगल० कितवासः द्यूतकृतः दोवि न देवने ते यथा यत् रिरिपुः लेपयन्ति पापमारोपयन्ति माय एतत् पापमकरोः इत्याक्षिपन्ति वा अथवा धरणः । यत् पापम् सत्यम् आरोपमन्तरण कृतवन्त स्मः 1 उत अपि च यद कृतं पापम् न विझ न जानीमः । ता तानि सर्वा सर्वाणि शिशिरा इव शिथिलबन्धनानि फलानीव विध्य विमोचय | हे देव! वरुण ! अथ अनन्तरम् ते सवप्रियासः प्रियाः स्याम ॥ ८ ॥ इति चतुर्थाष्टके चतुर्थाध्याये एकाको वर्गः ॥ [ ८६ ] इन्द्रा॑ य॒मव॑थ उ॒भा वाजे॑षु॒ मये॑म् । हा चित् स प्र सैदति धुम्ना वाणीरित्र वि॒ितः ॥ १ ॥ इन्द्रा॑ग्नी॒ इति॑ । यम् । अव॑थः । उ॒भा । वाजे॑षु॒ । मये॑म् । दृळ्हा। चि॒त् । सः । प्र | भेदने । यु॒म्ना | वाणी॒ऽव ॥ त्रि॒तः ॥ १ ॥ J घेङ्कट० हे इन्द्राप्ती] पालययः उसी सहितौ सङ्ग्रामेश यम् मनुष्यम् इदान्यपि सः प्र भिनति शत्रूणाम्नायुदकानी त्रितः ऋषिः जननकाले । स हि भय उत्पा] ॥ ५ ॥ मुद्गल॰ 'हुन्दामी यम्' इति च तुरंश सूकम्वनिः यी पूर्वाभायौ'दशवा- षटकारशयः' ( अ ९, ११) इति परिभाषितत्वात्। शिष्टा बनुष्टुभः । इन्द्रामी देवता ॥ ३-३. शिविलानीव विभाळानीव १. तथ रतश्यावस्याप्रति दि स्पं. मूको, ४४.मू. २२. चाय पे पापं ि