पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ७५, मं ४ ] पश्चम मण्डलम् १९११ हिरण्यवर्तनी हिरण्यरथौ सुषाणा यशं सेवमानौ सन्छौ आगच्छतन् । हे माध्वी !! मथुविधायेदिवारी ! मम हवम् भाद्वानम् श्रुतम् शृणुतम् ॥ ३ ॥ सु॒ष्टुभो॑ वां वृषण्वसू रथे॒ वार्णाच्याहता । इत वाँको मृगः पृक्षैः कृणोति वाए॒षो माध्वी॒ मम॑ श्रुतं॒ हव॑म् ॥ ४ ॥ सु॒ऽस्तुभ॑ः । वा॒ाम । वृषण्व॒तु॒ इति॑ वृषण्वसू । स्यै । वाणींची । आऽहिंता । उ॒त । वा॒म् । क॒कुद्दः । मृ॒गः । पृक्षैः । कृ॒णोति॒ । वा॒षु॒षः । माध्वी॒ इति॑ । मम॑ श्रुत॒म् ॥ हव॑म् ॥ 1 वेङ्कट० कल्याणस्य स्तोतुः युदयोः हे वृष्यमाणघनौ रथे स्तुतिः आहिता | बाणांची इति बाहूनाम ( निघ १,११ ) । अपि च युवयोः उच्छ्रितः शबः अन्नम् वृणोति उदकद्वितः ॥ ४ ॥ मुङ्गल हे नृपण्यस्! वर्षंधनौ ! सबिनौ ! मुटुभः सुस्तोतुः मम दाणीची वारूपा स्तुतिः पाम् युवयोः रथे आहिता स्थापिता अस्माभिः कृतैत्यर्थः उत अपि दामू युवाभ्याम् ऋकुद महान् मृगः मुगावाः पुष्मान् पजमानः पृक्षः अर्थ हविः कृणोति करोति । तस्मात् माध्वी मम हवम् श्रुतम् इति ॥ ४ ॥ चो॒ोधिन्म॑नसा र॒थ्ये॑पु॒रा ह॑वन॒श्रुतः॑ । विभि॒श्च्यवा॑नमश्विना॒ नि या॑थो॒ो अध्याविनं॑ माध्वी मम॑ श्रुतं॒ हव॑म् ॥ ५ ॥ ब॒धिवा॒ऽम॑नसा । र॒थ्या॑ । पि॒रा । हवन॒ऽञ्ज । विऽभैः । प्यवा॑नम् । अ॒श्विना॒ । नि 1 मा॒ाय॒ः । अद्व॑याधनम्। माध्वी॒ इति॑ । मम॑ । भू॒त॒म् । ह॒ह्ये॑ग् ॥ वेङ्कट॰ हे अश्वितौ ! बुध्यमानमनसौ धौ सन्जारौ स्तुतेः श्रोतारौ च्यवानम् ऋषिम् वैःनि याय. असहायम् ॥ ५ ॥ मुद्गल० हे अखिना। वनश्रुता स्तुतेः अश्विनी ! बोधिन्मनसा दुभ्यमानमनस्कौ रथ्या स्थस्वामिला इपिरा शीघ्रयन्तारी तारौ युवाम् विभिःमः च्ययानम् ऋषिम् धद्वयाविनम् मायार हितम् नि याथः । यथा या शासवन्ती सत् म प्रति पनि नियाभः निवरामागच्छतम् । माध्वी ! मम हृदम् श्रुतम् ।। ५ ।। इति चतुर्थाष्टके चतुर्याध्यायें पदो दर्गः ॥ आवौ नरा मनोयुजोऽश्वसः श्रुपि॒तप्स॑त्रः । वयो॑ वहन्तु पी॒तये॑ स॒ह सु॒ग्नेरी मम॑ श्रुतं हव॑म् ॥ ६ ॥ आ । घा॒म् । न॒A । स॒मः॒ऽयुज॑; । अश्वा॑सः । श्रु॒पि॒तऽप्सु॑वः । यय॑ः । बृ॒ह॒न्तु । पी॒तये॑ । स॒ह । सु॒म्नेभि॑ः । अ॒ | माध्वी॒ इति॑ । मम॑ शु॒त॒म् । हव॑म् ॥६॥ 1. बदकमहितः पि कर्प. २. ता इयिः गन्ता मूढे ३.३० नामः म्फो. सो भूको,