पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेद समाप्ये [१४,४५८ गुमाया शोभनपालको युवाम् नायेथाम् अगिगापणेन राव | वयं च तनूभिः पुत्रादिमित सहिताः दरवून शत्रून तर्याम हिंस्पाम ॥ ३ ॥ rto F मा कस्या॑द॒द्भुतऋतू य॒क्षं भुजेमा त॒नूर्भिः | मा शेपैसा मा तन॑सा ॥ ४ ॥ मा । फस्ये॑ । अ॒द्भुत॒क्र॒तु॒ इत्प॑द्भुतऽक्रव् | य॒क्षम् । भुजेम॒ । त॒नूभि॑ १ मा । शेष॑सा । मा । तन॑सा ॥ 1 बेङ्कटमा यस दिग्यस्य' हे कार्यो । विश्व व्याजपा गुजेम शरीरैः गा च पुत्रेण, मा हरपुषेण | भारमार्थ सन्तानाम 'था पर' न पामहि ॥ ४ ॥ 5 G मुझल० दे अद्भुतकतू | आशकणी! धयम् वय अस्प यक्षम् पूजितं धनम् मा भुजेम मा मुझीमहि तनूभिः अस्मदीपैरवी पोरनुमा समुदाय अन्ययावतधनेन दारीरपोएं न कुर्मं हृत्पर्पः। तथा शेषता पायेन सहिला. मा भुजेन ग्याचियधनेन' वारीरपोषु न तुर्मः । तथा तनसा 'पौनादिना सहिताः अन्यात्मकेन धनेन शरीरपोषम् मा युः ॥ ४ ॥ इति धनुर्याष्टके चतुर्थाश्या अष्टमो धर्मः ॥ 1 [७१ ] आ नो॑ गन्तं रिशादसा॒ा वरु॑ण॒ मित्र॑ ब॒र्हणा॑ । उप॒मं चारु॑मध्व॒रम् ॥ १ ॥ आ । नः । गन्त॒म् । रिशादसा | वरु॑ण । मित्र॑ | च॒र्हण | 1 उपे | इ॒नम | चार॑म् | अरग ॥१॥ 1 1 पेङ्कट आमच्छवम् अस्मान् हे रिशतामसितारों! मिनावरणी! या परं च उप आगठवम् कल्याणम् । भस्माक यज्ञभू उपागच्छदमितिमा ॥ ॐ ॥ मुहलानो गन्तम्' इति तु पञ्चदशं सूकम् । बाहुवृक आत्रेय ऋषि गायत्री छन्दः । मित्रावरुणदेवता | हे वरुण 1 मित्र 1 रिशादसा | शत्रूणां मेरको ! दुषाम् नः [स्माकम् इमम् चाहन् रमणीयम् अध्वरम् यशम् उप आ गन्तम् उपागम् कीदृशो बर्हणा हवारी राणाम् ॥ १ ॥ J विश्व॑स्य॒ हि प्र॑चेतसा॒ वरु॑ण॒ मित्र॒ राज॑थः । ईश॒ाना पि॑प्यते॒ धिर्यः ॥ २ ॥ निश्व॑स्य | हि | प्र॒ऽच॒तस॒ा | वरु॑ण । मिन्न॑ | राज्य | ईशाना | पि॒प्तम् । धियः ॥ २ ॥ चेट० सर्वस्य एवं अगवः वृद्धज्ञानी! मित्रावरुणौ ! राजध, तथाविधौ भाप्यापयतम् कर्माणि ॥ २ ॥ मुद्गल हे मित्र! हे वरुप मचेतसा | मष्टशाली युवामू विश्वस्य राजय राम स्वामिनी भवयः | द्दि प्रसिद्ध हे ईशाना 1(?) ईथ्वी !(?) युपाम भिमः अस्मदीयानि कर्माणि पिप्यतम् ध्याय- यतम् फ्छे ॥ २ ॥ F १ रनरम मुफो. २. विवि मुको. ३ मा रसौम सवैपाहा वि. ४०४. चाप वि. ५-५. मास्ति सू. ६. धनेन मूको. ७. निम्मको अन्तभू मूको ९ "णि वां दि