पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सु १५, मं ४ ] पसमे मण्डलम् १८९१ मुद्गल० ता ती पूर्वी पुरावनी वाम् युवाम् इयानः गच्छन् अवसे रक्षणाय सचा सह उप हुवे उपेत्य स्तौमि । स्वस्वासः स्वश्वाः दयम् भात्रेयाः सु चेतुना शोमनप्रज्ञानौ युवान् नाजान् अन्नानि अभि अभिलक्ष्म कर्येण दावने दानाय स्तुम इति शेषः ॥ ३ ॥ मि॒त्रो दोश्च॒दारु क्षया॑य गा॒तुं बनते । मि॒त्रस्य॒ हि प्र॒तूर्व॑तः सुम॒तिरस्त विध॒तः ॥ ४ ॥ मि॒त्रः । अ॒होः । चि॒त् । आत् । उ॒रु | क्षयय | गा॒तुम् । च॒नते । मि॒त्रस्य॑ । हि । प्र॒ऽतूर्य॑तः । सुम॒तिः । अति । विधतः ॥ ४ ॥ बेङ्कट० १मित्रः पापस्य अपि भजमानस्य विस्तीर्ण पन्थानं गृहं प्रति गन्तै ददाति मिश्राम द्वि मदिसतः सुमतिः अस्ति परिचरतः । ॥ ४ ॥ मुद्गल० मित्रः देवः अंहो: चितु अंहसः पापिनः अपि स्तोतुः आत् अनन्तरमेव उम्र उरने माग गृहाय गातुम् उपायम् बनते प्रवच्छति । मित्रस्य हि मित्रस्य खलु सुमतिः शोभनबुद्धिः प्रतूर्वतः प्रकर्येण हिंसतोऽपि विधतः परिचरतः शुश्रूषकस्य अस्ति भवति खलु ॥ ४ ॥ व॒यं मि॒त्रस्याव॑सि॒ स्याम॑ स॒प्रथ॑स्तमे । अने॒हस॒स्त्वोत॑यः स॒त्रा वरु॑णशेपसः ॥ ५ ॥ व॒यम् । मि॒त्रस्य॑ । अव॑सि । स्याम॑ । स॒प्रथ॑ऽसमे । अ॒ने॒हस॑ः । त्वाऽव॑तयः | स॒त्रा | वरु॑णशेषसः ||५|| चेंट० वयम् मिनस्य रक्षणे भवाम सर्वतः प्रभुतमे अनुपद्रवाः स्वदक्षकाः सता वरणवीयसः थ। वरुणः शासिता येषाम् ॥ ५ ॥ मुद्गल० वयम् यजमानाः मित्रस्य देवस्य सप्रथस्तमे सर्वतः पृथुतमे अवसि रक्षणे स्पाम । किब अनेहरा: क्षपापाः खोतयः रवया रक्षिताः वरुणशेषस 'शेष:' (घि २, २) इति अपत्यमाम वारकाः पुना येषां से शाः सना व सर्वे सदैव मवेस ॥ ५ ॥ यु॒वं मि॑त्रे॒मं जनं॒ यत॑यः॒ः सं च॑ नयथः । मा म॒घोः परि॑ रूपते॒ मो अस्माक॒मृणां गोपी ने उरुष्यतम् ॥ ६ ॥ यु॒बम् । मि॒त्रा ॥ इ॒मम् । जन॑म् । यत॑थ । स॒म् । च॒ । न॒य॒धः । मा । म॒घोन॑ । परि॑ । रू॑ष॒त॒म् । मो इति॑ । अ॒स्माक॑म् । षी॑णाम् । गॊोऽपी॒धै 1 नः । उ॒रु॒ष्यतम् ॥ चेङ्कट० ६ मित्रावरुणौ ! युवाम् इमम् जनम्, पृथक् कुरुषः, विशिष्टम् स्मान् वपतम् मा भस्माकं स्तुती: सोमपाने अस्मान् रक्षतम् ॥ ६॥ रामू नयथा मा हविष्मथः 11. नास्ति वि लर्प. २. चरतः पयति परिचरति मे ४. वयम् मूको ५ तारः भूको... ७७ मुक्ति सूफो. जेवतः मूको. ३.