पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू.६१, में ८ ] मण्डलम् 1269 देवा देवेषु कृपते कुरुते मनः । नित्यं देवान् पूजपतोत्ययः । एवं यच्छतेः " सनत् सा " [ ऋ५, ६१,५-७) इति विसृष्णमप्यासा मृच्चामेकवाक्यताभावात् तिमिपि शशीमसोदामं तिगद्यते । अध्ययैबैकया शशीसीदातं निगद्यते । परायिसु शशीयसी पुंसोऽपि सकाशाद वस्यसी भवति या विजानाति भर्तारमित्येवमेकवाक्यताभावात् शशीयसी स्ट्रूपते । तथा च भगवता शौनकेनोक्तम्- न] था स्तूयत एलेपु बोध्या च श्री शशीयसी' इति । श्यावाश्याख्यान विदस्तु- 'सन्त् सारख्यम्' इस्येकया शशीपसी सद्यते। पराभ्यां सरन्त इति मन्यन्ते । एवं दि माहुः- "ऋतु तो साने रब्ध्वा गवाश्चमविका अजाः । श्यावाश्वः परितोषेण तरन्तस्याप्रतः * स्थितः ॥ दात्रा दत्तं च यद् येन तत्सर्व परिवर्तयन् । ‘सन्त साइयं पशुम्” इति दृष्टा "नान्यस्य कस्यचितू" ॥ 'त 'वत वा स्त्री शशीयसी' इति द्वाभ्यां स तरन्तमस्तीषीद्' 'सनत् सायम्' इत्येतया तावत्कर्मणा दानेन शशीयसी स्तूयते इमाण्यम्। रुकै हि भगवता सौमकेन- चान्धवकर्मरूपे: ** 'खतिर्नाम्ना इति । . ‘उतरवा स्त्रो' इत्येताभ्यामपि 'तत्रैच स्त्रो चरपसी मान्या काचित्' इत्येचे तस्य प्राधान्या- यणात्तरस्तः स्तूपते, न शशीयसीति व्याख्येयम् ॥ ७॥ चेङ्कट० वि जानाति या उपक्षोणं पिपासुं च घनकामुकं च अतिथिम्, सा देवेंषु कृष्णुते मनः ॥ ७ ॥ च मुद्गल० या शशीयसी जमुरिम् व्यथितं तम् वि ज्ञानाति तृप्यन्तम् पिपासितम् वि जानाति, कामिनम् धनाधमिलापबन्तम् वि जानावि / अनुकम्पया अभिमतं दत्तवतीत्यर्थः । देवत्रा देवेषु मनः कृण॒ते कुत्ते या, सैव स्त्री इति पूर्वत्र सम्बन्धः ॥ ७ ॥ उ॒त घृ॒ा नेम अस्तु॑त॒ः प्र॒ इति॑ अ॒षे प॒णिः । स चैर॑य॒ इत् स॒मः ॥ ८ ॥ उ॒त । च॒ । नेमि॑ः । अस्तु॒तः । पु॒मा॑न् । इति॑ । श्रुषे॑ । प॒णिः ( सः । धैरैऽदेये ॥ इत् । स॒मः ||८|| स्कन्द सरस्तस्यविद्वारेण सहानमनपच निगद्यते | उत-शब्दोऽप्यर्थे तृतीयपादस्चेन स इस्येन सम्बन्धपितम्थः । ध इति पड़पूरणः स इति वच्छन्दतेच्छन्दोऽभ्याहार्यः । यः नेमः अर्थः । स्वजायायाः शशीयस्याः कुत शुद् कायापत्योः परस्परार्धस्वात् । अथैन दि 'क्षयों वा एप आत्मको यज्जाया' इति श्रुतेः, ऋऋचं शरीरनिति लोकप्रसिद्धेः प्रादुरर्धी जाया एपमधेस्य परस्पररपेक्षत्वात्पतिरपि जायाया अर्धमिध्युपत्रम् | अस्तुत केन । सामथ्र्योन्मसोऽन्येन केनचिदस्तुपूर्व इत्यर्थः । पुमान् सरन्तनामा | सः उत सोऽपि घरदेये धीरा दानशूराम्तेर्पा दानम् मीरदेयम् । स्वार्थिकस्तद्धितः तस्मिन् इत् इति पद कस्म । समः सशः भवे १-१ हा सनत् मूको. २. नए यूको ३ अनः कु. ४. रातः भूकरे। तरन्तापागतः कु. ● इष्टादि का प्रम् क ५ यथेन कु. ६. पर्वको कु. द्वाभ्यां वरन्तमाको १०.१७ ११. अयानाः भूडो, ८०८. मारित वि ९.९