पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुंं ६१, मं १] महत्म रवीवेदरम् मण्डलम् प्रयातेषु श्याषाश्वः सुमहायशाः || धगच्च मनसा स ऋषिरात्मानं भवयन् ‘एस मे स्तोमम्" इत्याभ्यो दौत्मे रात्री न्ययोजयत्। स्थवीतिमपदयन्ती" सम्प्रेक्ष्यापण चक्षुणा । रन्ये हिमवतः पृष्ठे 'एप ऋपेर्नियोगमाशाय देव्या तदा । रथोतसे ॥ क्षेती (दिए 5)विचारवीत् । राज्या प्रचोदितः ॥ भादाय न्यो तो दार्म्य पादौ तस्योपटक स्थित्वा उपेयायार्बनानसम् कृताञ्जलिः ॥ रचनतिरई दार्श्व इद्रि नाम शर्यस न मया संगतिमिच्छन्तु त्वां प्रत्यापक्षि यतू पुरा प्र तत् क्षमस्व नमस्तेऽस्तु मा च मे मगधन् कुचः। ऋपेः पुत्रः स्वयमृषिः पितासि भगवन् ऋपेः ॥ इन्त प्रतिगृहाणेमा वाद्याध्यमधुकच पूजयित्वा नृपः ॥ शुरूमवशनं देवा अनुजज्ञे गृहान् प्रति । काशीयमा तान्त च पुस्मीद न पार्थिव पामिन्येवमग्रवीत्। स्वयं पद्भिः सनत्' इति स्तुन्दा जामरिनियम् (इ. के सूर्य श्य द्वे नएः ! श्रेष्टतमाः, ये यूपम् एत एकपुर:ymot: युः परापतः दूरानू ॥ ३ ॥ १८६५ ८ १. सम°वि हर्ष. १५६११०१८ ३३. फो.५५६१,१९ ६. ७. मूको. ३०.१०. *केमचेपिला को. १२. एक: मूको विपाउ: श्या. १४. रिपे १५ दोगुको १२ वर ११. ५,६१५. ४-२३३ TIYA VIDY 'BOMBAY- LIERA ५,५००८०) इति ।। मागण(प्रामस्था मुह के नरः' इस्नायु पञ्चमं सूकम् । प्रशासी अनुपु मदमी सर्व य तिहा गायश्यः | श्यावाश्व ऋषि आधाः चतः महसनसाइनो धारण नामरस्य राजो मायाँ देश्या, 'उस मेटरप' इत्यस्याः वैथिली देवता', 'यो मे धंनूनाम्' इत्मरमाः बैवदुधिः वरन्तो राजा देबठा, 'ई बहन्छे हराया पट् भारत्यः 'ए मे इरयस्थ तृपस्य दाम्पों रथवीतिनांम राजा देवता। छीपस्तं ९. अतः को १३.१३ १४ के ग