पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५९, ६ ] १८५७ पेयमं] मण्डलैम् मुद्द्रले० मरुतः एते भवाः इव शीघ्रगन्तारः अस्यासः कारोचमानाः शूराः इव भटा इब प्रयुधः प्रयोद्वारो वैरिभिः सह सादृशाः । उत अपिच प्र युयुधुः प्रकर्पेण युध्यन्ते । सबन्धवः बन्धुभिः सह वर्तमानाः मयः इव मनुष्या यथा वर्धन्ते तथा सुदृधः सुष्टु वर्धयितारः नः नेतारः धनुधुः पर्धन्ते । इत् एवं महात्मानः सूर्यस्य चक्षुः तेजः बृष्टिभिः न मिनन्ति प्रकर्येण हिंसन्ति वन्तीत्यर्थः ॥ ५ ॥ ते अ॑ज्ये॒ष्ठा अक॑निष्ठास उ॒द्भिदोऽम॑ध्य॒मास॒ो मह॑सा वि च॑वृधुः । सु॒जातासो॑ ज॒नुप॒ा पृञ्जिमातरो दियो मर्या आ तो अच्छ| जिगातन ॥ ६ ॥ ते । अ॒ज्ये॒ष्ठाः । अम॑निष्ठासः । उ॒दऽभिदेः । अम॑ध्य॒माप्तः | मह॑सा । वि। ब॒वृधुः । सु॒ऽव॒ातास॑ः । ज॒नुषा॑ । पृश्ने॑ऽमातरः । दि॒वः । मयो॑ः । आ । इ॒ः | अच्छे । जिगातन ॥६॥ स्कन्द० ते महत: अज्येष्ठाः अविद्यमानो ज्येष्ठ येषां वे अन्येष्ठा अकनिष्ठासः अविद्यमामः कनिछो येषां ते अश्विासः उद्भिः उद्भेसारः ओपध्यादिबीजानां वृष्टिप्रदानद्वारेण ओपध्यादीनां जनवितार इत्यर्थः । अमध्यमासः अविद्यमानो मध्यमो येषां ते अमध्यमाः । मरुतो हि सहजाताहतेन तेषां न उपेहः कनिष्टः मध्यमो वा कश्चित | महसा माहात्म्येन वि गवृधुः विविधं वर्धन्ते। प्रतिदिनं वर्धमानमाहात्म्या भवन्तोत्यर्थः । किञ्च सुजाताः सुनिष्पन्नाः । परिपूर्णसर्वावयवा इत्यर्थः । जथबा सुष्टु जाताः सुजाताः पुण्यकर्माण इत्यर्थः । जनुषा जन्मनैव पनिमातरः दिवः धुलोकात् मर्याः मनुष्याकाराः नः लक्ष्मान् आ अच्छ शाप्तुम् जिगातन | प्रथमपुरुषस्य स्थानेऽयं मध्यमः पुरुषः आगच्छन्तु ॥ ६ ॥ घेङ्कट० ते ज्येष्ठरक्षिताः 'अकतिष्ठाः नापि मध्यमाः, किं सईि, सदोस्पनाः उत्तारः शरीराणां तेजसा वर्धन्ते | सुबाताः जन्मना गोमातरः दिवसपुत्रा अस्मान् अभ्यागच्छत ॥ ६ ॥ मुद्गल० ते मरुतः अज्येष्ठाः अकनिष्ठासः उद्भिदः उदयितास शत्रून् अमध्यमासः महसा तेजसा वि पत्रधुः बियर्धन्ते । सुजातायः सुप्ठु संभूताः अनुषा जन्मना पूनिमातरः प्रभुः पुत्रः मर्याः मनुष्येभ्यो हिताः हूयम् दिवः सकाशाद नः अस्मान् अच्छ अभिमुखम् आ जिगातन सर्वतः प्रशंसत ॥ ६ ॥ वयो॒ न ये श्रेणी॑ः प॒प्तुरोज॒सान्द्रा॑न् दि॒वो बृ॑ह॒तः सानु॑न॒स्परि॑ । अश्वा॑स एषामु॒मये॒ यथा॑ वि॒दुः प्र पर्व॑तस्य नम॒नूँचुच्यबुः ॥ ७ ॥ यवः॑ः । म । ये । श्रेणैः । प॒प्तुः । मोज॑सा । अन्ता॑न् । दि॒वः । बृह॒तः । सानु॑नः । परि॑ । अश्वा॑सः । ए॒ष॒म् । उ॒मये॑ । यथा॑ ॥ वि॒दुः । प्र | पर्व॑तस्य । न॒म॒नून् । अचुच्य॒युः ॥ ७ ॥ 1. ये ते मूको. २. माहि मूको. ३०३. कन्नमूहो. अ-२३२ क