पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पर्म मण्डसम् १८५१ शु५८, मं ६ ] ( इ. लिप २,१४ ) । सगरते पाश्येषां योन्पा मा परानुप्रहात्मिका प । इत्यर्थः । अथवा मन्यसेदर्धतिकर्मणो सतिः स्तुतिः, 'राया सद्गच्छन्ते । स्वोतृभिः हत्यन्त इयर्थः ।। ५ । येङ्कट० मा स्थचकस्थाः अाः सदशरूपा भयन्ति, यथा पाऽहानि, एवम् अयरगाः प्रादुर्भवन्ति कुरिसताः तेजोभिः पृः याः परस्परं सदा घेगवन्तः स्पैन मानेन सम्मिता भवन्ति ॥५॥ मुद्गल० अराः इन इन् रपशङ्कय इय अचरमाः कानिकृष्टाः सरसमा इत्ययः । अहाइव सद्दानीय दिवसा यथा सर्वेऽपि पष्टियटिकारमकासरसहसंख्यरूपेण समा इत्यर्थः मद्दोभिः सेजोभिः मत्र ज्ञायन्धे प्रकर्येण प्रादुर्भवन्ति । हे अकवा: अनल्पाः पृथ्ः पुनाः उपमासः प्रत्येकं समानाः रभिष्टाः प्रकृष्टयेगाः । एषं गद्दानुभावाः महतः खया मत्या स्वकीययैवानुमह युद्धासम् मिमिशः वृरा सम्यकू सिचन्ति ॥ ५ ॥ यत् प्रायः॑सिष्ट॒ पृप॑तीभि॒रश्मै॑र्वीळुप॒विभि॑र्मरुतो॒ रथे॑भिः । धा॑ोद॑न्त॒ आपो॑ रि॑ण॒ते बना॒ान्यत्र॒ोत्रियो॑ धृष॒भः क॑न्तु॒ द्यौः ॥ ६॥ यत् । प्र । अया॑सिष्ट 1 पृ॒षैतीभिः । अश्वैः । वी॒ळुप॒विऽभि॑ः । गुरु॒तः । स्ये॑भिः । क्षोद॑न्ते । आप॑ः । रि॑ण॒ते । वना॑नि 1 अर्थ | उ॒सिय॑ः । चूष॒भः । क्र॒न्दे॒तु । चौः ॥ ६ ॥ स्कन्द० यत् प्र अयासिष्टमय मेधं प्रति पृपतीभिः पृषद्वणभिः चढयाभिः अश्वः बौछुपविभिः बौद्ध संस्तम्भवम् । पत्री रथनेमिः । वरारंथ हे मरुतः | रथेमिः स्थैः | यदिति वचनात् सत्यध्यायम् । तदा धोदन्ते युभाइनैः पृषस्यादिभिश्चूर्ण्यन्त इत्यर्थः । आपः मेघा आपः 1 रिणते गच्छन्ति मेघा भूमिं प्रति वनानि उदकानि वृष्टिलक्षणानि । 'अव इत्युपसर्ग: वन्द इत्याप्यावेन सम्बन्धविन्यः उशियः उसा गौः तस्याः पुत्रः उत्रियः । वृषभः 1 वृषभ इति प्रजननसमर्थः तरुणो बलीव उच्यते । स च सय ऋन्दतु । गैपस्यान्यस्य वाक्यस्य असम्भवाद् लोडग्र लक्ष्यै भवन्दति शब्दं करोति । उपजातबलो युद्धार्थी गर्जतीत्यर्थः । नच केवलो वृषमः । किं तर्हि | धौः योश्च गर्जतीत्यर्थः ॥ ६ ॥ बेङ्कट यत् प्र अयासिष्ट यदा प्रगच्छथ पृषतोभिः अवै छ तथा हृदचक्रपविभिः हे मरुतः । स्थैक्ष "वदानीम् आपः गच्छन्ति वृक्षाव उच्छन्ति । अयैकत्रदा | उखामा गोः पुत्रः वृषभः भरवां गणः अब कन्तु योतमानः ॥ ६ ॥ मुगल० हे मरुतः ! यत यदा प्र अयासिष्ट मगच्छ धृपतीभिः पृषत्संज्ञकैः अवैः रथेभिः स्थैरकैः दोपविनिः हटरपने मिभिः तदा आपः क्षोदन्ते क्षरन्ति चनानि वृक्षसमूहाः ५. प्रगजथ वि अः प्रजगाव कु. ७. जानवालो वि.. १. नास्ति दि. २२ त मूको. ६-६. भावदस्य संम मूको. वि लप मरुञ कि गणः ल. ५. पूषस्यादिभिः मूको. भूको. ९-९. मद कीगणः १०. अन्द्र ग मूको. ४-४. त्रुटितम् मूको. ८. गच्छतोदयः