पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८४६ ऋग्वेदे सभाष्ये [ अ४, अ ३ व २२. । ऋ॒य॑ः। व॒ः । म॒रु॒तः । अ॑स॑योः । अधि॑ । सह॑ः | ओज॑ः ] बाह्रोः । वः । बल॑म् । हि॒तम् । नृ॒ग्णा । श॒ीर्षऽसु॑ । आयु॑भा । रथे॑षु । वः॒ः । वि॒िश्वः॑ । व॒ः । श्रीः । अधि॑ ॥ त॒नूषु॑ । पि॒पि॑रो॒ ॥६॥ स्कन्द० ऋष्टयः शक्तयः तोमरा वा वः युष्माकम् है मरुतः | अंसयोः अधि उपरि सह मरवर्धेऽयं सहःशब्दः सहस्वत् बलवत् भोज: बली सेनालक्षणम् बाह्रोः अपि च यः युष्माकम् धलम् हितम् निहितमेव स्वयमपि बलवन्त एवेरपर्थ: । नृभ्णा नृग्णमिति बलनाम अन्तर्णतम स्वर्थ चात्र द्रष्टव्यम् | बलवन्ति शीर्षस शिरस्सु आयुधा आयुधानि च खनादीनि रथेषु वः युग्मांऊं स्वभूतेषु विश्वा सर्वप्रकारा व वः युष्माकम् थोः शोभालक्षणा अधि तनूपु उपरि शरीराणाम्, शरीरेण्वित्वर्थः । पिरिशे रुप्यते दृश्यत इत्यर्थः ॥ ३ ॥ चेट हे मस्तः । युष्माकम् असयोः अधि हिताः ऋष्टयः । तथा बाहोः सः ओजः बलम् इति श्रीणि निहितानि । तेषामल्पो भेदः । शीर्षसु नृभ्णानि निहितानि, 'हम्णम्' (निय २,१० ) इति . धननाम हिरण्मयशिप्रा दिता इत्यर्थः । रथेषु चायुधानि सर्वा युष्माकम् पुश्री मालिश छाभरणैरळच्च॒तानामिति ॥ ६ ॥ मुद्गल० हे मरुतः ! यः सुष्माकम् अंसयोः अधि ऋष्टयः वायुधविशेषाः हिताः" याश्रिताः । अधिः सप्तम्यर्थानुवादी तथा वः बाह्रोः अधि सइः पाश्रूणामभिभावुकम् ओजः बलम् हितम् निहितम् | बः शीर्ष शिरःसु नृष्णा नृग्णासि हिरण्यमयानि उष्णीपादोनि निहितानि । रथेषु आयुधा स्वायुधानि निहितानि तथा यः तनूपु अवयवेषु विश्वा श्रीः सर्वा कान्तिः अधिपिपिशे आश्रित ॥ ६ ॥ गोम॒दश्वा॑व॒द् रथ॑वत् स॒र्वीरि॑ च॒न्द्रव॒द्राथो॑ मरुतो ददा नः | प्रशस्ति नः कृणुत रुद्रियासो भक्षय बोऽव॑स॒ो दैव्य॑स्य॒ ॥ ७ ॥ गोऽम॑त् । अश्वे॑ऽवत् । रथे॑ऽवत् । सु॒वीर॑म् | च॒न्द्रऽव॑त् । राधैः । म॒रुतः । दद । नः । प्रऽच॑तिम् । नः । कृ॒णुत॒ । रु॒द्वि॒या॒ास॒ः | भक्षय | यः । अत्र॑सः । दैव्य॑स्म ॥ ७ ॥ स्कन्द० "योमत. गावो" यस्मिन् सन्ति तत् गोमन्, गोभिः सहितमित्यर्थः, अश्ववत् अश्वैः सहितम् रथपत् स्यैः सहितम् सुवीरम् शोभनाः वीराः पुत्राः यस्मिन् तत् सुवरम् शोभनैश्च पुत्रै." सहित- मित्यर्थः, चन्द्रवत् चन्द्रमिति हिरण्यनाम हिरण्येन च सहितम् "राघः अक्षम् हेमस्तः 1 दद लोडर्मेंद्र लिट् । दत्तं नः ग्रस्मभ्यम् । किस प्रशस्तिम् प्रशंसाम् नः अस्माकम् कृणुत कुस्त । हे रुधियासः ॥ अपत्येऽयं घः प्रत्ययो द्रष्टव्यः । रमाः । अथवा र वि स्त्रोतृमाम व्यस्यपेनाम स्तुध्ये भयुज्यते, स्वार्थिकध" प. प्रत्ययः ॥ भक्षीय भज्ञेय अहम् वः पुष्माकं स्वमूत्रम्, अवसः द्वितीयायें पष्ठयेचा | अपः पाएनम् ॥ देव्यस्य दैग्यं देवयोग्यम् || ७ || 1 3. मास्ति गुफो. २. सहयदा गुको. ३. मळवत भूमो, ५.५....को..कर्मविपे. ७. सरिता भूको. ८. ४. निहित हिदि स शानिमुफो. ९. रेण्यवानि गुको १०-१०. शुटियम् सूको. 11. पुजैश मूको. १२. सार्थक मूको. १३.११. धन पाय मूको.