पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९.५६, मैं ७ ] पञ्चमं मण्डल १८४ घे० युयम् रोचमाना ययाः रमे रोहितरण | गुरुध्वम् च भश्री गमनशीलो पुरि यद्दनाय घोद्धृतमौ ॥ ६ ॥ मुद्गल० हे मस्तः ! रथे अयोः वदवाः युध्वम् रथेषु । रोदितः रोहिशबण अधान् पुग्यम् हरो सभी अजिरा जिरावागमनी पुरि बोळने पहनाम युध्वम्। सादा पुनवेचनम् | यर्दिष्ठा घोरृतमौ धौ धुरि योळहवे ॥ ६ ॥ उ॒त रूप वा॒ाज्य॑रु॒पस्तु॑वि॒ष्वाणि॑रि॒ह स्म॑ धाय दर्शतः । मा वो यामैषु मरुतश्च॒रं क॑र॒द् प्र तं रथे॑षु चोदत ।। ७ ।। उ॒त । स्यः । वा॒ाजी । अ॒रु॒षः । तु॒पि॒ऽस्वने॑ः । इ॒ह । स्म॒ | धा॒ायि॒ | द॒श॑तः । मा | वः । यामे॑षु॒ । म॒रुतः । चि॒रम् कृत् । प्र | तम् । श्वे॑षु । चोदत॒ ॥ ७ ॥ - घेङ्कट० अपि च सोsधः थारोचमानो बहुशब्दः इह धुरि निभीयतां दर्शनीयः मा युष्माकं यामेषु हे गहतः 1 स चानी कालध्ये करोतु । धद सम्र रथेषु प्र चोदत युवमिति ॥ ७ ॥ मुगल० उत अपि च स्यः याजी भेजनवान् अरुषः भारोचगामः तुविष्वणिः प्रभूतध्वनिरश्वः इद इदानीम् दर्शतः दर्शनीयः सन्' धायि रथे नियोजितः । स पूरणः । है मरुतः ! बः सामेषु गमनेषु सोऽश्यः मा चिरम् करतू मा करोतु विलम्बम् | तम् रथेषु पुतमिति शेषः प्रचोदत मेरमत या विलम्ब न कुर्यात्तथा प्रेस्थत ॥ ७ ॥ रथं नु मारुतं व॒यं श्र॑व॒स्पृमा हु॑वामहे । आ यस्मन् त॒स्थे॑ स॒रमा॑नि॒ विश्र॑ती॒ सर्वा॑ म॒रुत्सु॑ रो॑द॒सी || ८ || रथ॑म् । जु। मारु॑तम् । व॒यम् । अवम् । आहुवामहे । आ । यस्मि॑न् । त॒स्थौ । सु॒ऽरर्णानि | बिभ्रती । सर्चा | म॒रु॒वसु॑ । नो॒द॒ ॥ ८ ॥ । । धेङ्कट० रथम् क्षिप्रम्, मारतम् वयम् स्तोतॄणाम् अच्छम् का हयामः, था तिष्ठति यस्मिन् सुरमणीयानि धनानि उदकानि वा धारयन्ती सह मरुत्यु रुद्स्य पत्नी मस्तां माता | निस्क्वम् ( ११,५० ) हृष्टव्यम् ॥ ८ ॥ मुद्गल० बयम् क्षात्रैयाः स्थम् रंदणस्वभावम् मारुतम् मरुर्ता सम्बन्धिते रथम् अवस्युन अबेशुम् नु अथ आ हुवामहे आाह्वयामः | यस्मिन रथे सुरणानि जानि निम्रती घारयन्ती रोदसी रुद्रस्य पत्नी मरुतो माद्या महत्सु सचा सहिता था तस्थौ अस्थिवनती, तं रथमाहुबेम ॥ ८ ॥ ते॑ ब॒ शर्म॑ रथे॒नुभि॑ त्ये॒षं प॑न॒स्युमा हुवे | यस्मि॒न्त्सु॒जा॑ता सु॒भगा॑ मह॒यते॒ सर्वा॑ म॒रुत्सु॑ मौळहुष ॥ ९ ॥ १. युध्वम् मूको. २. देशुध्वम् हि मुफो. ३. रुम मुफो. भास्यमुत्तरमनभाण्यास्ते मुफो. ऋ-२३] * ४. तथा मुको ५.५ इदै