पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्वेद समाप् [१८ मृ॒ज्यते । न॒ः । स॒रुतः । मा । ब॒धि॒ए॒न॒ अ॒रमभ्य॑म् । शर्म । बहुलम् | नि । य॒न्तन॒ । अभि॑ि । स्तो॒नस्य॑ | स॒ख्यस्य॑ गा॒ातन॒ | शुभ॑म् | पा॒ताम् | अनु॑ | रषः । अत्रुस्तुत ॥ ९ ॥ 1 1 घेङ्कट सुरु अस्मान् महतःl मा घ हम धसभ्यम् सुसम्, 'यहुलम् विविधं चण्डत, अधेि गच्छत ध स्तोयं सयं च ॥ ९ ॥ मुगल० दे मस्तः | नः अस्मान् मृळत सुसयत, मा यधिटन असम्यवरणादिगनिषेन' कोपेन मा घधिध्वम् । किन्तु अस्मभ्यम् धर्मसुखम् यदुम् अत्यधिकम् वि मन्तन कुरव किम स्वोस्पोम्यस्य सख्यम् अपि गातन अधिगन्त स्तुतिमन्नुभूद अस्मासु सपं कुरुतेत्यर्थः ॥ ९ ॥ यु॒यम॒स्मान् न॑षत॒ बस्यो॒ अच्छ॒ा निर॑ह॒तिभ्यो॑ मरुतो गृह्णानाः । जुषध्वं॑ नो ह॒व्यति॒ि यजत्रा व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥ १० ॥ यु॒यम् । अ॒स्मान् । न॒य॒त॒ । वस्ये॑ः 1 अच्छे । निः । अ॑ह॒तिऽम्यैः ॥ स॒रु॒त्त॒ः॥ शृ॒णनाः॥ जुपध्व॑म् । अ॒ः । ह॒व्यवदा॑तिग। यजत्राः | व॒यम् | स्याम् । पस॑यः | रयीणाम् ॥ १० ॥ A येयम् अस्मान अभिनयत अभ्युदर्य प्रति पापेभ्यः नः न अतः स्वयमानाः | सेवध्वं च नः हवियां दानं हे पष्टव्याः । वयम् इति गतम् ॥ १० ॥ मुगल० हे मत्तः ! यत्रः वासयितारः यूथम् अस्मान् निः अंतिभ्यः वृदय पापकर्सम्यः अछ पुष्पदमिगुम्नयत गुणानाः स्तूयमानाः । जुपध्वम् सेवध्वम् नः शस्माकम् हव्यदातिम् हविः वृत्तं यूयम् हे गजनाः पथ्या ! वयम् च रयीणाम् बहुविधानां धनानाम् पतयः स्याम भषेम ॥ ३० ॥ · इति चतुर्याष्टके तृतीयाध्याये अष्टादशो वर्गः ॥ [ ५६ ] अग्ने॒ शर्यन्तमा गुणं पि॒ष्टं रु॒क्मेभि॑र॒खिभिः । विशो॑ अ॒द्य म॒रुतामव॑ हुये विद् रोच॒नादधि॑ ॥ १ ॥ अग्ने॑ । शर्ध॑न्तम् । आ । ग॒णम् । पि॒ष्टम् । र॒क्मेणि॑ः । अ॒ञ्जिभिः॑ । विरोः ॥ अ॒य | म॒रुता॑म् । अव॑ । हुये | दि॒वः । चि॒त् । रो॑च॒नात् । अधि॑ ॥ १ ॥ चेट्ङ्कळ० अप्प्रै ! वैगमनुतिष्ठरान् अभिमुल्येन अव ह्वयामि गणम्, पिष्टम् जालिंसं रममयै. भाभरणैः कान्मिजह्वांने दिद. रोघमानात्” मस्ताम्' 'मनुष्यान, शहमिति' ॥ ३ ॥ मूको. १९ ध्याः वय 1. विविध महुल वि रूपं. ५. 'न दिवः मूको. २. न हम्मको. ६. अलिल एपे. 'प्याः यमिति दि' लपं. ३३. नियमय वि रूपं ७. माना ३ हए. ४-४. निष्पाप ८, मास्ति मो.