पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८३०. ऋग्वेदे सभाध्ये सोफान् हे फम्पयितारः! | थदा यूयम् अमान् वृशान् विराजय, गया यदा व दुर्गाणि वि अजय, दानीम् न एवं मणजीण भव्य ॥ ४ ॥ [ ४३५१४. इमानि उदकानि नायः, मुद्रल० हे दाः। युया मरतः ! अक्तून रात्रीः नि ध महानि अदि विजय हे शिकसः | शाः सर्वमपि कर्तुम् यत् अन्तरिक्षम् नि अन्य, तथा रजोनि स्ोफान, विराजथ अज्ञान् मार्गान् विराज्य, दुर्गानि कि अजय, हे धूतयः कम्पयितारः मरुतः ! धूयम् ईम् अरमान् अह न रिप्पथ न हिंसय नाव यथा शाभिसान् रक्षन्ति सत् ॥ ४ ॥ तद् च यो मरुतो महित्व॒नं॑ द॒घं त॑तान॒ सूर्यो न योज॑नम् । ए॒ता॒ न यमे॒ अगृ॑भीतशोचि॒षोऽन॑श्व यन्पना गि॒रम् ॥ ५ ॥ तत् । वी॒र्य॑म् । व॒ः । म॒रुतः । महि॒त्व॒नम् । दीर्घम् । तनान् । सूर्य॑ः । न । योज॑नम् । ए॒तः । न । याम॑ । अ॒गृ॑मी॒ीतऽशोचिषः । अनेश्वऽदाम् । यत् । नि । अर्थातन । गिरि ॥५॥ ० तत् पशुष्माके हे महत्तः मदवं विस्तृत सनोति सूर्यः इव तेजः | 1037: इव रामने अन्यैरगृहीताः मंदस्य अदातारम् गिरिम् यत् नि भयातन पणिभिरपहलान् अश्वीन आइर्तुम् ॥ ५ ॥ मुद्गल० हे महतः वः सम् तत् वीर्यम् असि सामर्थ्यम् मद्दिनम् महश्यम् दीर्घम् अत्यन्तमायतम् ततान शनोति । सोके सूर्य न योजनम् सूर्यस्तेज इव | एताः न एतवः देवानाम् सम्वा हुद से यथा यामे गमने योजनं दीर्घ धन्वन्ति तदित्यपरो दृष्टान्तः | से व गगूभीतशोचिषः अगृहीततेजस्काः यत् यत्रा अनश्वदाम व्यापकोदकरवातारम् गिरिम् संघम् नि अयातन निचवन्तः ॥ ५ ॥ इति चतुर्थाष्टके तृतीयाध्याये चतुर्दशो वर्गः ॥ मोमोष॑था वृक्षं क॑प॒नेव॑ वेवसः । अध॑ स्मा नो अ॒रभ॑ति॑ स॒जोपस॒चक्षु॑व॒ यन्त॒मनु॑ नेपथा सु॒गम् ॥ ६ ॥ अधा॑जि 1 शधैः । म॒रु॒त॒ः । यत् । अर्णम् । मोष॑थ । घुक्षम् ॥ प॒नाऽइ॑व । वे॒धसः । अध॑ । स्म॒ । न॒ः 1 अ॒रभ॑तम् । स॒ऽजोप॒स॒ः । चक्षु॑ऽङ्व । यन्त॑म् | अनु॑ | ने॒षथ॒ | सु॒ऽगम् ॥६॥ चेडूट दीप्यते दल हे मरुतः ! यदा उदकं मेघस्थ शनैः शनैः मेघम् मोषय, यथा अन्तर्जातः लमिर्मुष्णाति हे विधातार ! । ततोऽस्मान् सङ्गता सूर्य पर्याहमतिम् उदारं भगत, यथा चक्षुः मन्तम् शोभनमार्गम् अनु नयति ॥ ६ ॥ १. मास्वि वि रुपं. २. अभितानां शूको. ३. गिरम् मूको, ४ मन्तवनं वि