पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

€41,80] पर्म डेस यायावृथिम्योरपांय, अन्तरिक्षण यन्ति ऋटयः । मेमं व्यावयन्ति, सृजन्तीति ॥ ६ ॥ मुगल० नरः मेवारः सुदानवः शोभनदाना भरतः यम् बोशम् मेघम् ददाशुषे हमिदेवते पर्जन्यम्, मेघम् रोदसी अनु यजमानाय दिवः अन्तरिक्षात् श्री अनुच्गवुः नाच्यावयन्ति, यायावनुत्य सृजन्ति विमोदयन्ति पश्चात् धन्वना सर्वत्र गच्छतोकेन सह सृष्टयः दृष्टिमा मरतः यन्ति सर्वत्र व्याप्नुवन्ति ॥ ६ ॥ त॒त॒दानाः सिन्ध॑व॒ः क्षोद॑सा॒ा रजः प्र स॑षु॒र्धेनचौ यथा । स्य॒न्ना अश्वा॑ इ॒वाध्य॑ वि॒मोच॑ने॒ वि यद् चतु॑न्त ए॒न्य॑ः ॥ ७ ॥ त॒तृ॒नाः । सिन्ध॑यः । क्षोद॑सा । रज॑ः । प्र | स॒षु॒ः । धे॒नवः॑ः । यथा । स्य॒न्नाः । अश्वा॑ऽइव । अ॒ध्ये॑नः । वि॒ऽमोच॑ने । चि । यत् | वर्तन्ते । ए॒न्यः॑ः ॥ ७ ॥ येङ्कट० रुजन्तः सिन्धवः उद्दकेन कूडस्य मृदं बेशुशः प्र सरन्ति धेनवः इव गच्छन्त्यः। अदाः इव अध्वनः गमनाय विमोचन भवन्ति, वि गच्छन्ति यदा नद्यः एभिः वृष्टे सतीति ॥ ७ ॥ मुद्गल सिन्धवः स्पन्दमानाः अप: तनुदानाः निर्भिन्दन्तः मेयान् मरतः छोदसा उदकेन सह रज. अन्तरिक्षम् प्रसतुः प्रसरन्ति धेनवः यथा पयः सियो नवमसूया गाव हव। किञ्च दृष्टान्तान्तरम् – स्यन्नाः आगुगतयः अश्वाः इन यथा अभ्यनः विमोचने मनुष्याणाम् अध्वविमोकाय सहरन्ति तथेत्यर्थः । यत् यदा एन्यः नयः वि वर्तन्ते विविध सञ्चरन्ति वदेव कुन्तीति पूर्वाऽत्वयः ॥ ७ ॥ १८२५ समात् पर्जन्यं च आ या॑त मरुतो वि॒च आन्तरि॑क्षाद॒माद्दुत | माव॑ स्थात परा॒वतैः ॥ ८ ॥ । आ | याप्त॒ 1 स॒रु॒तः । दि॒वः । आ । अ॒न्तरि॑क्षात् । अ॒मात् । उ॒त । मा । अव॑ । स्पा॒ात॒ । प॒रा॒ऽवतैः ॥ ८ ॥ वेङ्कट० आ गच्छत है मस्तः 1 दिवः अन्तरिक्षात घ । अमशब्दो गृहषचन इति ट्रॅड तु पृथिवीमाह । मा अव तिष्ठत अधिगन्तव्यदूरदेशात् ॥ ८ ॥ मुगल० हे मरुतः । परावतः अत्यन्तदूरदेशात दिवः धुलोकात् आ गात तथा अन्तरिक्षात् आ यात । उत्त भपि च अमात् नरमालोका भायातमा अब स्थात अवस्थिति मा कुरुत ॥ ८ ॥ मा वो॑ र॒सानि॑तमा॒ा कु॒भि॒ा क्रुसु॒र्मा वः सिन्धुनैि गैरमत् । मा च॒ परि॑ ष्ठात् स॒रयु॑ः पुरी॑पिण्य॒स्मे इत् सु॒नम॑स्तु वः ॥ ९ ॥ मा । ब॒ः । र॒सा । अनि॑तभा 1 कुमा॑ । क्रुर्मुः । मा | इ॒ः । सिन्धुः । नि । र्य॑र॒मत् । मा । वः॒ । परि॑ । स्था॒त् । स॒रयु॑ । पुरीपर्णी । अ॒स्मे इति॑ । इत् । सु॒म्नम् ॥ अ॒स्तु ॥ ब॒ः ॥९॥ -२२८ १. मश° वि. २. अख्दापयति मूको. ३. पृष्ठे. मूको. ४. आप. मो.