पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८१० ऋग्वदेसभाध्मे [ ग ४, अ ३, व ३. वेङ्कट० प्र यच्छन्ति ये वसुभ्यः रामनवत् भई पशुम्, ये च मित्रावरणयो सूक्तं वदन्ति, से } $ वयं द्यावापृथिम्यो रक्षणेन' माथेम। तेषाम् अस्माकम् अपगच्छतु महत् अन्धकारम् | कुरुत च विस्तृत तेज हे देवाः! ॥ ५ ॥ मुद्गल० ये यजमानाः वसुभ्यः देवेभ्यः ईवन गमनबत् नमः असं पश्वात्मकम् दुः अदुः, ये घ मिने देवे वरुणेच सूतवाचः सूक्तवचसो भवन्ति, तान् अस्मान् अभ्वम् महद् धनम् अब एस अवगच्छतु । हे देवाः ! कृठुत कुल्ठ वैवेभ्यः वरीयः उस्तरं सुखम् । दिवस्पृथिव्योः अवसा रक्षणेन प्र आ मदेम हृश्येम ॥ ५ ॥ इति चतुर्थाष्टके तृतीयाध्याये तृतीयो वर्गः ॥ [ ५० ] विश्व दे॒वस्य॑ ने॒तुर्मत युरीत स॒ख्यम् । विश्व राय इ॑षुध्यति वृ॑णीत पुष्प ॥ १ ॥ विश्वा॑ः । दे॒वस्य॑ । ने॒तुः । भलैः । बुरीत । स॒ख्यम् । त्रिश्च॑ः । रा॒ये । इ॒षु॒ध्य॒ति॒ । च॒नम् । वृत॒ | पु॒ष्यसै ॥ १ ॥ वेङ्कट॰ स्वस्त्यात्रेय.' | विज्ञलः मनुष्य देवस्य नेतुः सख्यम् वृणीते | विश्वः चैनं धनार्थमिच्छति । विश्वश्च अन्नम् शृणोते अस्मात् | त्वं च तत् सबै विश्वस्मै पुष्यसि हे सवित! इति ॥ १ ॥ मुगल 'बिझ्दो देवस्य इति पन्चर्चे षष्ठ सूकम् । स्वस्त्यावेयमुनिः परपिः पञ्चमी पक्ति, मायाश्च स्रोऽनुष्टुभ | विश्वे देवा देवता ॥ देवस्य धोत्तमानस्य मतुः प्रापकस्य सवितुः सख्यम् युरोत मतः विज्ञतः वृणीत मर्त मरण- धर्मोरमकः सर्वो जन । राये धनस्य इभ्यति ईशीत सस्यानुमदार, विश्वः, सर्वो जनः युम्नम् धनम् वृणीच पुष्य से पुथ्ये ॥ १ ॥ ते ते॑ देव ने च॒माँ अ॑नु॒शसै । ते रा॒या ते ह्या पृच॒ सचैमहि॒ सच॒थ्र्णैः ||२|| ते । ते॒ । दे॒व । नेतः । ये । च । इ॒मान् । अनु॒ऽशते॑ । ते । गया | ले | हि । आ॒ऽपृ । सघैमहि । सध्यैः ॥ २ ॥ यं० [व ते दधम् स्वभूता देव! नेत.! ये व इमान् धनकामा अनुशासितुम् आशंसितम् उपतिष्यति ते बघयं धनेन संपृका भवामः । ते हि भापचंमाय योग्या, तथा सति सवनीये. पनैः ससृटा भवाम इति ॥ २ ॥ ३. रक्षणे मूको. २. राई भूको. ३. खरत्पत्रेयम् दि पै. ४ नास्तिक ५. ईशे मूको. १. मारियरूप. ७. 5था तथा कि पं.