पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८०६ ऋग्वेदे समाध्ये [ अ४, अ ३, वे २. 1 मुद्गल यैथुनाग्निसंस्तवः | कत् कदा उ पूरणः । प्रियाग सर्वेषां प्रियभूताय धाम्ने तेजसे वैद्युताय स्वाय स्वभूतधलाय स्वयशसे स्वभूतानाय, सर्वेमप्प ह्यस्य स्वम्, महे महते चयम् कदा मनामहे स्ववान मद या आयो शक्तिः आमेन्यस्म समन्ताम्मातव्यस्य रजसः अन्तरिक्षस्य सम्बन्धिनि अने मेघ सा मेघस्योपरि अपः उदुकानि वृष्टिलक्षणानि वितनोति विस्तारयति घृणाना क्षाच्छादयन्ती मागिनी प्रज्ञावची। यद् यस्य सम्बन्धिनी माध्यमिका वागिति या योज्यम् ॥ १ ॥ ता अ॑क्षत व॒युनं॑ वी॒रव॑क्षणं सगा॒न्या कृ॒तया विश्व॒मा रज॑ः । अप॒ो अपा॑च॒ीरप॑रा॒ अप॑जते॒ प्र पूर्वीभस्तरते देव॒युर्जन॑ः ॥ २ ॥ I ताः । अ॒त्न॒त । व॒युन॑म् । वी॒रऽव॑क्षणम् | स॒मा॒न्या | व्र॒तयो॑ | विश्व॑म् | आ ॥ रजेः । अपो॒ इति॑ । अपा॑चः ॥ अप॑राः । अप॑ । ई॒जते । प्र | पूभिः | तिरते दे॒व॒ऽयुः | जन॑ः ॥२॥ चेट्ङ्कट उपसः आ राम्वन्ति ज्ञानसाधनं तेज, येन कमसूयुक्तो वीरो जन उद्यते । समान्या छाद्र- विश्या त्या सर्व लोकम् आतम्वन्ति । तद्न देवकामः जनः पूर्वा उपसः अप ग्रमपति पराङ्मुखी, वर्धते च श्रमागताभिः कर्मयोग्माभिः । उपस्यागतार्या फर्मपरो लोक:* भासीव इति ॥ २ ॥ मुद्रल० इयमुपस्या ताः उपसः अलत बितन्बन्ति । किम् | युनम् शादम् । कोहशम् । वीरवक्षणम् राहनीयम् । किस समान्या एकरूपया वृतथा आवश्कया दोत्या विश्वम् सर्वमपि रजः जगत् क्षात्रुतम् । एवं सति देवयुः देवकामः जनः अपाचीः अपाञ्चनाः प्रतिनिवृतमुखी: अपराः अन्या आगामिनीः उपसः अप ईजते अपघालयति । अपरः अप-शब्दः पूरणः । पूर्वाभिः तिरते प्रवर्धपति स्वमनीपां वर्धते वा स्वयम् ॥ २ ॥ प्र आ ग्राव॑भिरह॒न्ये॑भिर॒क्तुभि॒र्वरि॑तं॒ बृज॒मा ज॑य म॒यिति॑ । श॒तं॑ वा॒ा यस्य॑ प्र॒च॒र॒न्त्स्वे दमे॑ व॒र्तय॑न्तो॒ वि च॑ वर्तय॒न्नहा॑ ॥ ३ ॥ आ { ग्राष॑ऽभिः । अ॒ह॒न्ये॑भिः ॥ अ॒क्तुऽभि॑िः । वरिष्ठैम् । वज्र॑म् । आ । जि॒धा॑ति॒ । मा॒यिति॑ । श॒तम् । वा॒ । यस्य॑ । प्र॒ऽचर॑न् | स्वे | दमे॑ । स॒मूऽव॒र्तय॑न्तः । वि च॒ | बर्तय॒न् । अहा॑ ॥ ३॥ वेङ्कट० अभिपवमानभिः अहि सबैः सोमाक्कैः आई मोयमाण इन्द्रः बरिटम् वज्रम् अभिमुखं पाठयति मायायुक्ते शन्नौ । शतम् अपि यजमानाः यस्य स्वेसे दमे मचरन्ति सत्रेषु जहानि संगममन्दः, एकाद्दानामनुष्टानाद् वि वर्तवन् ॥ ५ ॥ मुगळ० अत्र पूर्वार्ध इन्द्र उच्यते, उत्तराधे इन्द्वात्मा सूर्यः था हुयत इति चोपः । कैः । अइन्वेभिः श्रद्दनि सम्पादितैः अस्तुभिः रात्रिभिः | निःपरित्यर्थः । प्राथभिः श्रावसाध्यै पिबेनिमितभूत' । मागत्य होमी सन् मामिनि वृत्रेनिमिसे सति परिम् वस्वरम् वज्रमू आ १. नास्ति मूको. २-२. नास्ति भूको. ए एपे. ५ दिनन्ति मूको, ६. "पनि मूको. ३-३- अवगमयन्ति वि. रूप; राप गमयन्ति त ४. नारित