पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६, ६ ] पमण्डलम् १७९ई बेङ्कट० अपि च स मारुतो वैगः अस्मानागच्छतु दिवि वर्तमानः' यष्टव्यः अस्माकम् वाईः आउदे ॥५॥ मुगल० उत अपि च त्यत् सद् मास्तम् शर्धः सस्तां बलं सड़ः नः अस्मान् सा गमत् गच्छतु। कीडशं शर्भः । दिविक्षयम् धुलोके वर्तमानम् गजतम् पूज्यम् । किमर्थम् आागमनम्। बर्हिः मर्दिपि आसदे उपवेष्टुम् । उपविश्य हविः स्वीकारायेत्यर्थः । किञ्च बृहस्पतिः देवः शर्म सुखम् यमत् यच्छतु । उत नः अस्मभ्यम् पूषा अपि यमत् । कीदृशं पार्म वलय्यम् गृहाईम् । किञ्च वरणादयस्त्रयोऽपि प्रत्येकं शर्म यच्छन्तु ॥ ५ ॥ } उ॒त त्ये नः॒ः पर्व॑तासः सु॒श॒स्तये॑ः सु॒द॒तयो॑ न॒द्य स्वाम॑णे भुवन् । भग विभ॒क्ता शव॒साव॒सा ग॑मदुरु॒व्यचा अदि॑तिः श्रोतु मे॒ हव॑म् ॥ ६ ॥ उ॒त । त्ये । नः॒ः । पर्व॑तासः । सु॒ऽश॒स्तये॑ः ॥ सु॒ऽद॒तये॑ः । न॒च॑ः । 1 भुवन् । भग॑ः 1 वि॒ऽम॒ता । शव॑सा । अव॑सा । आ । गुम॒त् | उ॒रु॒ऽव्यः । अदि॑ितिः । श्रोतु । मे॒ { हवं॑म् ॥६॥ वेङ्कट अमान् आगच्छतु अनेन च बहुव्याप्तिः अदितिः च मम आह्नानं शृणोतु ॥ ६ ॥ मुगल० चत अपि च त्मे ते पर्वतासः पर्वषन्तः अद्रयः सुशस्तयः शोभनस्तुतयः, किच सुदीतयः सुदानाः नयः घ नामणे पालने नः अस्माकम् भुवन् भवस्तु | भगः देव: विभका धनानां विभागकर्ता वाता सन् शवसा भन्नेन अवसा रक्षणेन च सद्द आ गमन् आगच्छतु । उद व्यचाः प्रनूतयाप्तिः अदितिः देवमाता मे हवम् स्तुतिम् श्रोतु शृणोतु ॥ ६ ॥ दे॒वानां॒ पत्नी॑रुश॒तीर॑वन्तु नः॒ः नाव॑न्तु नस्तुजये॒ वाज॑सातये । याः पार्थि॑वासो या अ॒पामप॑ व्र॒ते ता नो॑ देवीः स॒हवा॒ाः शर्म॑ यच्छत ॥ ७ ॥ | वाजेऽसातये 1 दे॒वाना॑म् । पत्नी॑ः । उ॒श॒तीः । अ॒यन्तु । नः । प्र | अव॒तु ॥ न॒ः । तु॒जधै । याः । पार्थिवासः । माः । अ॒पाम् । अपि॑ । व्र॒ते 1 ताः । नः | दे॒वीः | सु॒ऽहृवाः । शर्म॑ । य॒ष्कृत॒ ॥७॥ घेङ्कट० देवानाम् पल्पः उशत्यः अवन्तु नः प्र अवन्तु नः अपत्यज्ञननाथ अन्नाय यः याः पार्थिवासः, माः अपाम् अपि कर्मणि व्रते उयुक्ताः, ताः नः हे वेष्यः ! स्वाह्नानाः / सुखं प्रयच्छत ॥ ७ ॥ मुझल० देवानाम् इन्द्रादीनाम, पत्नीः परत्यः उशती: उशत्योऽस्मदीयं यज्ञं कामयमानाः न अस्माद् अवन्तु रक्षन्तु | वया मः अस्माकम् ये बलवते पुन्नाय वाजसातये अग्रलाभाय अपि वस्तु प्रकर्पेण रक्षन्तु याः पार्थिवासः पृथिवीसम्बन्धिम्मः याः च अपाम्, उदकानाम् मते कर्मण्यन्तरले वर्तन्ते साः हे देवीः ! देण्यः ! सुहवाः | शोभनाद्वानाः | यूयम् नः स्म शर्म यच्छत ॥ १७ ॥ १. वर्तमान रु. २. यम, मूको. ६. साहाना मसनामा वि खर्प. ३. विसर्प ४. नारित भूको. ५. वायः भूको