पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सु४६, १] पञ्चमं मण्डलम् १७९७ मुगल० हे देवा! वः युष्माकम् चियम् स्तुतिम् अप्सु अनिमित्ताम् स्वर्पाम् सर्वस्य दात्रीम् दधिषे धारवामि यथा थिया कर्मणा दश मासः नवग्वाः सङ्गिरसः अतरन् सत्रमनुतिष्ठन्तः । क्षया अनया धिया देवगोपाः देवगुप्ताः श्याम भवेम | अया चिया अंहः पापम् अति तुर्याम अतिरेम ॥ ११ ॥ इति चतुष्टिकं द्वितीयाध्याये सप्तविंशो वर्गः ॥ [ ४६ ] हयो॒ न वि॒द्वाँ अ॑युजि स्त्र॒पं धुरं तां व॑हामि प्र॒तर॑णीमव॒स्युव॑म् । नास्या॑ वश्मि वि॒च॑ नाघृ॒तं॒ पुन॑वि॒द्वान् प॒थः पृ॑रए॒त ऋजु नैपति ॥ १ ॥ हय॑ः । न । वि॒द्वान् । अ॒यु॒णि॒ । स्व॒यम् । घृ॒रि । ताम् । ष॒हामि॒ ॥ प्र॒ऽतर॑णीम् । अ॒व॒स्युव॑म् । न । अ॒स्या॒ाः। च॒श्मि॒ि । वि॒ऽमुच॑म् । न । आ॒ऽवृत॑म् । पुन॑ः । वि॒द्वान् । प॒धः। पु॒रःऽए॒ता । ऋजु | नेषति ॥ १ ॥ धेङ्कट० प्रतिक्षन्नः | अश्वः द्रव विज्ञान महम्, स्वयम् यज्ञधुरि युक्तोऽभवम्, ताम् यज्ञपुरम् महागि प्रतरणोम् दक्षिकाम् । न अत्याः विमोचनमिच्छामि म च पुनः आवर्तनम् । भतिगमनमार्गान् विद्वान् शकुटिलं नपति पुरोगन्ता ॥ १ ॥ मुद्गल० 'हयो न विद्वान्' इत्पष्ट द्वितीयं सूक्तम | प्रतिक्षत्र ऋषिः । अष्टमी द्वितीया च त्रिष्टुभो, शिष्टा लगत्यः । भादितः षट् वैश्वदेव्यः, सप्तम्यष्टम्योर्देवपरन्यो देवता । हयः न श्व व विद्वान् सुशः प्रतिक्षः स्वयम् अनन्यप्रेरितः सन् धुरि ज्ञात्मिकायाम् आयुजि युक्तोऽभवत् । तामू धुरम्मतरणीम् प्रकर्येण शारयित्रीम् अवस्सुवाम् रक्षणम् इच्छन्तीम् वृहामि सद्मध्वर्युः । अस्याः धुरः विमुचम् विमोचनं परित्यागम् न बक्ष्मि न कामये । नतम् पुनः पुनरावरण धारणमपि न च पश्मि | विद्वान् मार्गोभिशोऽन्तर्यामी देवः पुरएता पुरोगम्ता सन् पथः पशमार्गान् जु अकुटिलम् नैपति प्रापयति ॥ १ ॥ । अम॒ इन्द्र॒ वरु॑ण॒ मित्र॒ देवाः शर्व॒ प्र य॑न्त॒ मारु॑तो॒त वि॑ष्णो । उ॒भा नास॑त्या रु॒द्रो अध॒ मा पूपा भग॒ः सर॑स्वती जुपन्त ॥ २ ॥ अग्ने॑ ॥ इन्द्र॑ । च॒रु॑ण । मित्र॑ । देवा॑ः । राधैः । प्र । य॒न्त॒ । मारु॑त 1 उ॒त 1 वि॒ष्यो इव । उ॒मा । नास॑त्या 1 रु॒द्रः । अधि॑ । माः । पू॒पा । भर्गः | सर॑स्वती । जु॒पन्त॒ ॥ २ ॥ पेइर हे अझीन्द्रादयः ! माँ बल म त मरतां गणो मारतः ॥ उमारथिनौ हदः च पूपा च भगः च सरखतइति ॥ २ ॥ देवपरम्प 1. भर्पा निमित्ताम् भूको. मो. ५० राम्भूको. ६. ९. रक्षकाम दिकपं. ३. मार्ग पै. ४. मूको,