पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाध्ये [ अ ४, ३, व २२. आ । नः॒ः । दि॒वः । बृह॒तः । पर्व॑तात् । आ । सरस्वती । य॒जता । गन्तु । य॒ज्ञम् । हव॑म् । दे॒वी । जु॒जुषा॒णा । घृ॒ताच । श॒ग्माम् । नः॒ः । वाच॑म् | उ॒शती | शृ॒णोतु ॥ ११ ॥ चेङ्कट० आ गच्छतु' अस्माकम् गशम् महतो दीप्वात् स्वादासात् पर्वतात् सरस्वती यष्टव्या आह्वानमु देवी सेवमाश उदकम् अञ्चन्ती सुखाम् अस्मदीयाम् वाचम् कामयमाना शृणोतु इति ॥११॥ १७८२ । मुद्गल० नः अस्माकम् यज्ञम् यजता यटण्या देवी सरस्थती दिवः धुलोकात् आ गन्तु भागय्यतु । तथा बृहतः महराः पर्वतात् पुरणवतः अन्तरिक्षात् सरस्वती भा गम्तु अनेन माध्यमिका बागुच्यते । तदर्थम् हवम् अस्मदीयम् आह्वानम् देवी सरस्वती जुजुषाणा स्तुति सेवमाना घृताचो शृतमुदक- मन्वन्त्री नः अस्मदीयाम्, शम्माम् सुखकरीम नाचम् स्तुतिम् उशती कामया शृणो ॥ ११ ॥ आ वे॒धसं॒ नील॑पृष्ठं बृ॒हन्ते॒ बृह॒स्पति॒ सद॑ने साद॒यध्वम् । सदद्योनि॑ दम आ ददा॑दि॒वा॑से॒ हिर॑ण्यवर्णमरु॒पं संपेम ॥ १२ ॥ आ । वे॒धस॑म् । नील॑ऽपृष्ठ॒म् । बृ॒हन्त॑म् । बृह॒स्पति॑म् । सद॑ने । स॒द॒य॒ध्व॒म् । स॒दत्यो॑निम् । दमे॑ । आ । वि॒श्वांस॑म् । हिर॑ण्यवर्णम् । अरु॒षम् | सपेम् ॥ १२ ॥ वेङ्कट आ सादयध्वम् विधातारम् नोलपृष्टम् महान्तम् बृहस्पतिम् यज्ञे । भध्वर्युभिः साग्रस्थान यज्ञगृहे देदीप्यमानं हिरण्यसदृशम् आरोचमानं स्पृशामः ॥ १२ ॥ मुद्गल० एपा बार्हस्पत्या हे ऋत्विजः ! यूयम् बृहस्पतिम् देवम् सदने भस्मयातगृहे आा सादमध्यम् स्थापयध्यम् । कोहर्श देवम्। बेघसम् विविधकतरम् नीदृष्टम् स्निग्धाहम् बृहन्तम् महान्यम् । व वयम् ऋत्यिग्यजमानाः सपेम परिचरेम स एव विशेष्यते। सादयोनिम्, गोनो द्यौसीदन्तम् दमे यागगृहे आ सर्वतः दोदियाँसम् दीप्यमानम् हिरण्यवर्णम् हिवरमशीयवर्णम् अरुषम् - मानम् ॥ १२ ॥ आ ध॑ण॒तिबृ॒हद॑च॒ो ररा॑णि॒ो विश्वेभिर्गन्त्वोमं भिवानः | मा बसा॑न॒ ओष॑धि॒ीरमृ॑धस्त्र॒घातु॑शङ्गो घृष॒भो व॑यो॒धाः ॥ १३ ॥ आ । धर्णसि । बृ॒ह॒ऽदि॑िवः । स्रा॑णः । विश्वे॑भिः । अ॒न्तु | ओम॑भिः । हुवाभः । माः । वसा॑नः 1 ओष॑धीः । अमृ॑धः । त्रि॒धातु॑ऽशङ्खः । वृ॒द॒भः ॥ व॒य॒धाः ॥ १३ ॥ घेङ्कट आ गच्छतु धारयिता वृहद्दीप्सिः इसमाण विश्वैः पितृभिः सहदेवैः माइपमानः पर्याभूता ओपथी: राजयन् भईसकोऽभिः मिगुणदीतिः 'अत्यन्तलः वर्षिता अभा १. विस्पं. २. नाति मूको. २. साइविएपं. ४. शाजू रूपै. दि६. दीप्य वि. ७ जायन्तन्मजाय रूप.८८. भारतापे