पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये [ अ४, अर, य २१. कीदृशीम्। महीम् महतीम् अरमतिमू भा समन्तादममाणाम् नमसा स्तोत्रेण सइ रातहव्याम् रावं दत्तं दानाम सङ्कल्पितं हृय्यं यस्यास्याम् दाइविष्कामित्यर्थः । किमर्थम् | मधॊः मञ्जुश्श्य सोमस्य मदाय । पुनः कीदृशीम् । वृहतीम् प्रवृद्धाम् ऋतज्ञाम् यज्ञम् अभिजानवीम् ॥६॥ १७८० अ॒ञ्जन्ति॒ यं प्र॒थय॑न्तो॒ न विप्रा॑ व॒षाव॑न्तं॒ नामि॑ना॒ तप॑न्तः । पि॒तुर्न पुत्र उपसि॒ श्रेष्ठ आ घ॒र्मो अ॒ग्निमृ॒तय॑न्नसादि ॥ ७ ॥ अ॒ञ्जन्तै 1 यम् । अ॒थय॑न्तः । न । विप्रः । व॒पाइन॑न्तम् । न । अ॒ग्निनो । तप॑न्तः । पि॒तुः । न । पु॒त्रः । उ॒पसि॑ । प्रेष्ठ॑ः । आ । घ॒र्मः । अ॒ग्निम् । ऋ॒तय॑न् । अ॒स॒ादि॒ ॥ ७ ॥ बेछूट आज्येन अक्षयन्ति यम् घर्म ब्राह्मणाः प्रथनोय हृदादिकमिव प्रथयन्तः। वपाशब्दः सारवचनः । यथा दपावन्तम् भाण्टम् अगिना तपन्तः । सवितुरिव पुत्रः उपस्ये प्रियतमः अनिम् प्रति धर्मः यज्ञमिच्छन् अध्चर्युभिः आ असादि ॥ ७ ॥ मुद्गल यम् धर्म महावीरम् प्रथयन्तः न, मेति सम्प्रत्ययः । इदानी प्रथदन्तः विप्राः मेधाविनः ऋत्विजोऽध्वर्य्याष्ट्रयः यपायरतम् प्रवृद्धं पशुं यथा अभी उपन्ति सद्भुद अमिना तपन्तः अअन्ति। पितुः न पुत्रः उपसि श्रेष्ठः पितुरुपस्यें प्रियतमः पुत्रः इव धर्मः महावीरः सः ऋतयन् यशमिच्छन् अभिमू अौआ असादि सादितः ॥ ७ ॥ अच्छ॑ म॒ही बृ॑ह॒ती शँत॑मा॒ा गर्दूतो न गन्त्व॒श्विना॑ ह॒बध्यै | म॒यो॒ञ्च॒वः॑ स॒रथा या॑तम॒र्वाग्ग॒न्तं॑ नि॒धं घुर॑मा॒णर्न नभि॑म् ॥ ८ ॥ अच्छ॑ । म॒ही । बृ॒ह॒ती । शमा॒ऽतैमा । गीः । द्रुतः । न । गृ॒न्तु । अ॒श्विना॑ । हु॒क्थ्ये॑ । म॒य॒ऽभुवः॑ । स॒ऽरथा॑ । आ । य॒त॒म् । अ॒र्वाक् । ग॒न्तम् । नि॒िऽपिम् । धुर॑म् । अ॒णिः । न । नाम॑म् ॥ ८॥ पेङ्कट० महती वृंहिता सुखसमा स्तुतिः दूतः इव राजप्रेपितः सकिनौ अभिगच्छतु आसानुम् । ततः युर्या सुखस्य भावयितारी सरयो इतोमुखम् आ यातम् अधिगच्छते निहितं इत्रिः, यथा शकदस्य रमनदनसाधनीम्' धुरम् आणिः उभयोरनिःसरणार्थम् अभिगच्छतीति ॥ ८ ॥ भुगल० अच्छ अभिमुसम् असिना अश्विनो हुनध्यै माहातुम् गोः अस्मदीया हविः दूतः म दूस इव गन्तु गच्छतु । गोर्विशेष्यते । मही पूज्या बृहती महती शैतमा सुरतमा | हे जरियनौ ! योभुवा सुखस्य मादमिवारी रारमा एकरथी सन्दीनिधिमू आदितम् सोमम् अर्वाक् अभिमुखम् गच्छतम्, धुरम् भारवाधिकाम् नाभिम् आणिः न कोल हुए। यथा मिला नाभिः स्ये न निर्देहति, सद्रव युवाम्य वियुक्तः सोमो वार्गेन निर्वइति इति शापविभुम् एवं इटान्वितम् । तस्मात् युवाम् आ पातम् आगच्छवम् ॥ ८ ॥ पृषीयाम् रुपं. २. ग्रामवि शनि सर्प ४. फो. ५. बथानावि स्थानान्धरी पं.६.को, ३.३..