पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७७८ ऋग्वेदे सभाष्ये [ अ ४, अ २, बं २०. बृहती: मद्दतीः सप्त सर्पणस्वभावाः गङ्गायाः नद्यः मयोभुव सुखस्य मावविभ्य, सन्तु। विप्रः विशेषेण प्रोणयिता अरिता स्तोवा जोहवीति यति ॥ १ ॥ आ सु॑ष्टुती नम॑सा वर्त॒यध्यै॒ द्यावा वाजा॑य पृथि॒वी अमृधे । पि॒ता मा॒ता मधु॑वचाः सु॒हस्ता भरे॑भरे नो य॒शसः॑ववष्टाम् ॥ २ ॥ आ 1 सु॒ऽस्तुती । नम॑सा । घृ॒र्त॒यध्यै॑ । द्यावा॑ । वाजा॑य । पृ॒थि॒वी इति॑ । अनृ॑ते॒ इति॑ । पि॒ता । मा॒ता । मधु॑ऽवचाः । सु॒ऽहस्तौ । भरे॑ऽमरे । नः । य॒शस । अ॒वि॒ष्ट्राम् ॥ २ ॥ चेङ्कट० आह्वयामः सुस्तोत्रेण’ नमस्कारेण वयं सुसेन ७ पयितुम् अहिंसिग्यौ द्यावापृथिग्यौ अश्वार्धम् । तौ च मातापितरौ मधुवचसौ शोभनदस्ती अस्मान् सद्‌मामेसमामे मशस्विनी अवताम् ॥ २ ॥ मुद्गल अहम् सुष्टुती सुष्टुरया शोमनस्तोत्रेण नमसा हविषा च अमृधे हिंसारहियावापृथिवी द्यावापृथिव्या वर्तमध्ये भार्वतयितुम् इच्छामि नाजाय अस्त्रार्थम् ॥ पिता पालयित्री द्यौः माता निर्मात्री पृथिको मधुवचाः प्रियबंधना सुहस्सा शोभनहस्ता । एवे उभयविशेषणे । सशसौ शो द्यावापृथिव्यौ भरे भरे सर्वेषु सद्‌मामेषु नः अस्मात् अविष्टात् रक्षताम् ॥ २ ॥ अध्य॑र्यवो मधु॑नि॒ प्र वा॒यवे॑ भरत॒ चारु॑ शु॒क्रम् । होते॑व नः प्रथ॒मः पा॑य॒स्य देव मध्य रमा ते॒ मदाय ॥ ३ ॥ 1 अर्ध्वर्यवः । च॒क्रुऽवास॑ः । मधे॑नि । प्र वा॒यवे॑ । भर॒त । चारु॑ शु॒क्रम् । होता॑ऽइब 1 नः॒ । प्र॒थ॒मः । हि॑ | अ॒स्य | देव॑ | मर्ध्वः । र॒रि॒िम । ते॒ ३ गदा॑य ॥ ३ ॥ वेङ्कट० हे अध्वर्यन यूयम् अभिपुतवन्धः सोमान् । श्रय वायो यज्ञमुखे न भरता कल्याणम्, शुकम् अभियुतम् । स्वं च वायो ! होतेन वपकर्ता भयममेव अस्य* पिय | हे देव! एतद् मधु वर्ष मुभ्यम् मदीय वृत्तवन्तः ॥ ३ ॥ मुगल० हे अध्वर्यव.] मधूनि मधुराणि सोमाज्यादीनि चासः सम्पादकाः यूयम् वायवे प्रथमम् भात प्रकर्येण सम्पादयत चार चरणीयम् शुरु दीप्त सोमम् | हे बस्यो ! त्वं च होतेष होता यथा प्रथमं पिबति तद्वत् नः अस्मदर्थम् अस्य शर्मु सोमम् प्रथसः इतरदेवेभ्य' पूर्वम् पाहि हे देव घायो ! मध्वः मधुरं सोमरसम् ते मदाय ररिंम ददाम ॥ ३ ॥ यूफो. दवा॒ क्षिपो॑ यु॒ञ्जते॑ ब॒ाहू अधि॒ सोम॑स्य॒ या च॑मि॒तारा॑ सु॒हस्ता॑ । मथ्वो॒ रसं॑ सु॒गभ॑स्तिर्गर॒ष्टां चानि॑श्रदद् दुदुहे शुक्रमंशः ॥ ४ ॥ दशै 1 क्षिप॑ः । यु॒व॒ते॒ । ब्र॒हू इति॑ । अदि॑म् | सोम॑स्य | या | श॒मि॒ताय॑ सु॒ऽदस्त ] मध्वः॑ः । रस॑म् । सु॒ऽगभ॑स्तिः 1 गिरि॒ऽस्याम | चनिश्चदत् । दुदहे । शुक्रम् ॥ अंशुः ॥ ४ ॥ मूको. ३. भर मूवो नारिस वि ५.३३ १. २. मया ए एपं.