पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७७६ ऋग्वेदे सभाष्ये [ अ ४, अरं, च १९. मुद्गल० अ पर्जन्यः स्वयते । सुष्टुतिः शोभनस्तुतिः स्तभयन्तम् गर्जन्तम् वन्तम् चर्पणजनितं शहदं कुर्वाणम् इळ: अनय पतिम् स्वामिनं हे जरितः | खोतः! स्वदीमा स्तुतिः नूनम् प्र अश्माः प्रकर्षेण व्याप्नोतु । यः च पर्जन्यः अव्दिमान् मेघवान् उदनिमान उदुकवान् विद्युता तडिता रोदसी द्यावापृथिव्यौ उक्षमाणः सिञ्चन् प्र इयर्ति गछति ॥ १४ ॥ ए॒ष स्त्रोम॒ो मारु॑तं॒ शवो॑ अच्छ॑ रु॒द्रस्य॑ सूने॑षु॒व॒न्यूँरुद॑श्याः ॥ कामो॑ रा॒ये ह॑वते मा स्व॒स्त्युप॑ स्तुहि॒ पृष॑दवाँ अ॒यासः॑ः ॥ १५ ॥ 1 ए॒षः 1 स्त्रोभ॑ः । मारु॑तम् । शधैः | अच्छ॑ | रु॒द्रस्य॑ सु॒नून् । यु॒द॒न्यून् | उत् | अ॒श्याः | काम॑ः । रा॒ये॑ । ह॒व॒ते । गा॒ा । स्व॒स्ति । उप॑ | स्तुहि॒ | पृष॑ऽअश्वान् । अ॒यास॑ः ॥ १५ ॥ घेट० यत्र स्तोमः महतां येगम् अभिगच्छतु इति । एतदेवाह- रुदस्य पुत्रान् मिश्रणमिच्छवः उत् व्याप्नोति । किं मदीयः कामः मां धनाय साद्वयति सुष्ठ तथा सति त्वम् उप तुहि पुपदश्वान् गच्छतो मस्तः ॥ १४ ॥ मुद्गल एषः मया सम्पादितः सोमः स्तोत्रम् मारुतम् शर्भः मरतां यहम् अच्छ अभिमुखम् अश्याः प्राप्नोतु | रुद्रस्य सूनून मरुतः युवन्यून् यूनः प्रत् उत्तमत्यधिकम् अश्या व्याप्नुद्दि हे मनः ! ग्रामः सङ्कल्पः राये धनार्थम् मा माम् स्वस्ति अविनश्वरम् हवते आाह्नपति प्रेरयतीत्यर्थ । यस्मादेवं तस्मात् प्रपदधान पृषद्वर्णाश्वोपेतानू अयासः यक्षगन्तॄन् उप उपेत्य स्तुहि ॥ १५ ॥ प्रैप स्तोम॑ पृथि॒वीम॒न्तरि॑क्षं च॒न॒स्पति॒रोप॑धी रा॒ये अ॑श्याः । दे॒वोदे॑वः सु॒हवो॑ भू॒तु माँ मा नो॑ मा॒ाता पृ॑थि॒वी दु॑र्म॒तौ धत् ॥ १६ ॥ प्र । ए॒षः । स्तोम॑ः । पृ॒थि॒वीम् । अ॒न्तरि॑क्षम् | वन॒स्पतन् । ओष॑धीः | राधे | अ॒क्ष्याः | दे॒वःऽदे॑वः । सु॒ऽहवं॑ः । भू॒तु । गस॑न् । मा | नः | मा॒ता । पृथि॒वी | दुःऽम॒तौ । धा॒ात् ॥१६॥ वेङ्कट० पृथिव्यात् अपम् स्तोमः घनार्थं भाप्नोतु तथा सर्व देवः मम् स्वाद्वानो भवतु | मा माया माता' भूमिः दुष्टे मनने दधातु ॥ १६ ॥ मुहल० एपः स्तोमः स्तुतिः पृथिव्यादिदेवताः प्र अश्याः प्राप्नोतु । देवोदेवः सर्योऽपि देवः मझम् मदर्थम् गुदमः मूल स्वाद्वानो माता सर्वस्य निर्मात्री पृथिवी मा घात् मा स्थापयतुं ॥ १६ ॥ इरो देवा अनिवाधे स्याम ॥ १७ ॥ 1. छगच्छद्रज्ञि. २२. धनौपे ३. नाहित पं. किमर्थम् | राये धनार्थम् । नः कान दुर्मती भवतु ।