पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५७४ ऋग्वेदे सभाप्ये [ अ ४, अ २, च १८. य ओह॑ते र॒क्षसो॑ दे॒ववी॑तावच॒क्रेभि॒स्तं म॑रुतो॒ नि या॑त । यो वः॒ शर्म॑ शशमा॒नस्य॒ निन्द्रा॑त् तु॒च्छयान् कामा॑न् करते सिण्विानः ॥१०॥ यः । ओहि॑ते । र॒क्षसः॑ । दे॒ब्र॒ऽवी॑तौ । अ॒चकेभि॑ः । तम् | म॒रुतः । नि । यात॒ । यः । ब॒ः । शमी॑म् । श॒श॒मा॒नस्य॑ | निन्ददा॑त् | तुच्छ्यान् | कामा॑न् । क॒ह॒ते । स॒स्त्रि॒द्वानः ॥१०॥ वेङ्कट यः देवैः शशितव्ये भन्ने राक्षसान् प्रापयति, तमू हे मरुतः । चकरहितैः भवतां स्थैः नि यात | यातिवैधकर्मसु पठितः ( तु. निघ २,१९ ) । यो युष्मान् भजमानस्य कर्म निन्दति, स कार्यादीनाम आरमीयानां कर्मणां कामान, अल्पफलान् करोति कार्येषु स्विचन्द्वात्रः मवर्तमानः इति ॥ १० ॥ मुगल० यः यजमानः रक्षसः राक्षसान् ओहते प्रापयति देववीतौ देवानां श्रीतिः शासियंत्र सः तयोक्तः तस्मिन् यज्ञ | अन्यथानुहादिना आसुरं करोतोवर्धः । तमू यजमानम् अभि

मरुतः । नियाच नितरां प्रापयवान्धकारम् । यः च वः युष्माकम् शमीम् हर्म-

स्तुतिलक्षणम् शशमानस्य मम सम्बन्धि निन्दात् निन्देद वैदिक ज्योतिष्टोमादिरूपं कर्मे निम्दति, स्वयं च सुच्छ्यान् नश्वरान् कामान् कृष्यादिजनितभोगानू करते कुरुते सिविदानः स्विद्यन्नात्मानं वेशयन् ॥ १० ॥ इति चतुर्गाष्टके द्वितीयाध्याये अष्टादशो वर्गः ॥ तमु॑ ष्टुहि॒ य स्व॒षुः सु॒धन्वा॒ा यो विश्व॑स्य॒ क्षय॑ति भेष॒जस्ये॑ । यक्ष्वा॑ म॒हे सो॑मन॒साय॑ रु॒द्रं नमो॑भिर्देवमसु॑रं दुवस्य ॥ ११ ॥ तम् । ऊ॒ इति॑ । स्तु॒हि॒ । यः । सु॒ऽऽपुः सु॒ऽधन्वा॑ ॥ यः | विश्व॑स्य । क्षष॑ति ॥ भ॒ष॒जस्य॑ । यक्ष्वं॑ । म॒हे । सो॑म॒न॒साय॑ ॥ रु॒द्रम् | नम॑ःऽभिः । दे॒यम् । असु॑रम् । दु॒व॒स्य॒ ॥ ११ ॥ वेङ्कट० तम् एव स्तुहिं यः शोभनेषुः शोभनधनुष्कश्च भवति यः या सर्वस्य भेषजस्म ईश्वरः भवति । यज च महे सौमनरमाय द्रम् | नमस्कारैः देयम् क्षेप्तारं परिचर च ॥ १४ ॥ मुद्गल० है आत्मन् | तम् उ समेव रुद्रम् स्तुहि स्तुतिं कुरु, यः विपुः शोभभचाणः यः सुधन्वा सुण्डु- चापः च यश्च विशस्य भेषजस्य सर्वस्य औषधस्य क्षयति ईश्वरो भवति । किञ्च तसेवरुदम् दुःखाद सासाधनात् मोचयितारम् देवम् यक्ष्य पन च महे महते सौमनसाय सुमनस्त्याय | किम नमोभिः नमस्कारैः देयम् धोतमानम् असुरम् मकूष्टासुम्, बलवन्तमिरपर्थः, दुवश्य परिचर ॥ ११ ॥ . दमू॑नसो अ॒पसो॒ो ये सु॒हवा॒ता॒ घृ॒ष्ण॒ पत्नी॑न॒द्य विम्वत॒ष्टाः । सरस्वती बृहत श॒का द॑श॒स्यन्तर्वरिवस्यन्तु शुआः ॥ १२ ॥ २. रपः मूको. 3. काष्पया या कायों यद्वा ग्यास प्रस्तावः ४. सम्बन्धिन मूको, ५. मसाय वि. ६. नास्ति . ३. पाल* भूको.